Enter your Email Address to subscribe to our newsletters


पणजी, 21 नवंबरमासः (हि.स.)।
भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे (IFFI) भागं गृह्णन्तः प्रायः १३० युवानः लघुचलच्चित्रनिर्मातारः सृजनात्मकस्य उद्देश्यपूर्णस्य च चलच्चित्रस्य भविष्यस्य आशायाः प्रेरणाम् अवाप्नुवन्ति, येन ते भारतस्य अकथिताः कथाः जीवन्तं कर्तुं प्रोत्साहयन्ति।
चलचित्रमहोत्सवस्य द्वितीयदिनस्य आरम्भः पणजीनगरस्य कला-अकादमीयां क्रिएटिव् माइण्ड्स् आफ् टुमॉरो (CMOT) इति सत्रेण अभवत्, यस्मिन् सूचनाप्रसारणराज्यमन्त्री एल.मुरुगनः, सूचनाप्रसारणसचिवः संजयजाजुः, राष्ट्रियचलच्चित्रविकासनिगमस्य प्रबन्धनिदेशकः, शॉर्ट्स्टीवी-संस्थायाः मुख्यकार्यकारीकार्टरपिल्चरः च उपस्थितः आसीत् देशस्य १३० युवानां लघुचलच्चित्रनिर्मातृणां पञ्च दलाः उपस्थिताः आसन् ।
सत्रस्य उद्घाटनं कुर्वन् मुरुगनः अवदत् यत् यदा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य दृष्टेः अनुरूपं युवानां प्रतिभां प्रोत्साहयितुं उपक्रमः आरब्धः तदा अत्यल्पाः जनाः अग्रे आगताः। अद्यत्वे १,००० तः अधिकाः प्रविष्टयः प्राप्ताः, १२५ कृतीनां चयनं च कृतम् । एते नूतनाः निर्मातारः भारतस्य भावि-चलच्चित्रस्य आधारं निर्मास्यन्ति इति सः अवदत् । सः अवदत् यत् प्रधानमन्त्री मोदी २०४७ तमवर्षपर्यन्तं विकसितभारतस्य लक्ष्यं निर्धारितवान्।एते युवानः चलच्चित्रनिर्मातारः भारतं चलच्चित्रक्षेत्रे अग्रणीं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। सः अवदत् यत् भारतम् ऐतिहासिकरूपेण कथाभूमिः एव अस्ति। अत्र कोटि-कोटि-कथाः विकीर्णाः सन्ति । एतावता कतिपयानि शतानि एव कथितानि। यदि एते युवानः चलचित्रनिर्मातारः एताः अकथिताः कथाः कथयन्ति तर्हि भारतीयचलच्चित्रं महतीं ऊर्ध्वतां प्राप्स्यति।
४८ घण्टानां तीव्रं चलच्चित्रनिर्माणचुनौत्यं आलिंगयितुं प्रतिभागिभ्यः आग्रहं कुर्वन् मुरुगनः अवदत् यत्, एते उच्चदबाव-अनुभवाः भवतः कौशलं तीक्ष्णं कुर्वन्ति, भवतः उत्तमं च बहिः आनयन्ति इति सः प्रमुखसरकारीपरिकल्पनानां विषये अपि प्रकाशितवान्, यत्र मुम्बईनगरे नवप्रवर्तितं भारतीयसृजनात्मकप्रौद्योगिकीसंस्थानं, यत् प्रतिभानां पोषणाय, भारतस्य सृजनात्मकपारिस्थितिकीतन्त्रस्य सुदृढीकरणाय, नारङ्ग-अर्थव्यवस्थायाः उन्नयनार्थं च निर्मितम् अस्ति, यत् प्रधानमन्त्रिणः जीवन्तं, नवीनता-प्रेरितं रचनात्मकक्षेत्रं प्रति दृष्टेः अनुरूपम् अस्ति
संजयजाजुः चयनितयुवानां अभिनन्दनं कृतवान्, तेषां समावेशः महत्त्वपूर्णा उपलब्धिः इति उक्तवान्। तेषां उत्साहस्य प्रशंसाम् कुर्वन् सः गतवर्षस्य आव्हाने निर्मितानाम् असाधारणचलच्चित्राणां स्मरणं कृतवान्, अन्तिमप्रदर्शनस्य वर्णनं प्रायः आस्कर-सदृशम् इति कृतवान् । सः CMOT दुर्लभसहकार्यं पोषयति इति बोधयति स्म, यत्र अपरिचिताः जनाः एकत्र आगत्य दबावेन आकर्षककथाः निर्मान्ति। भवतां मध्ये बहवः भारतस्य भाविकथाकाराः वैश्विकसांस्कृतिकराजदूताः च भविष्यन्ति। सः एकस्य सीएमओटी पूर्वविद्यार्थिनः उदाहरणम् उद्धृतवान् यः अद्यैव राष्ट्रियचलच्चित्रपुरस्कारं प्राप्तवान् ।
शॉर्ट्स् इन्टरनेशनल् इत्यस्य संस्थापकः मुख्यकार्यकारी च कार्टर् इत्यनेन उक्तं यत् लघुचलच्चित्रस्य लोकप्रियतां दृष्ट्वा लघुचलच्चित्रं चलच्चित्रस्य भविष्यम् इति वक्तुं शक्यते अस्मिन् सन्दर्भे युवानः चलच्चित्रनिर्मातारः महत्त्वपूर्णाः सन्ति । सः पञ्च युवानां चलच्चित्रनिर्मातृणां दलानाम् आह्वानं कृतवान् यत् ते ४८ घण्टेषु चलच्चित्रं निर्मायन्तु, ततः विजेता पुरस्कारं प्राप्तवान् ।
कार्टर पिल्चर इत्यनेन अस्मिन् वर्षे सीएमओटी इत्येतत् अद्यापि सर्वाधिकं रोमाञ्चकारी संस्करणं इति वर्णितं तथा च सूचनाप्रसारणमन्त्रालयस्य प्रशंसा कृता यत् तेन अन्येन वैश्विकमहोत्सवे अप्रतिमं मञ्चं निर्मितम्। सः अवदत् यत्, पूर्वसंस्करणानाम् प्रतिभागिनः पूर्वमेव कान्स्-नगरे, विश्वस्य प्रमुखेषु महोत्सवेषु प्रदर्शनं कुर्वन्ति, आस्कर-शुल्कसूचौ अपि स्थानं प्राप्नुवन्ति इति । पिल्चरः निर्मातृभ्यः आग्रहं कृतवान् यत् एतस्य अवसरस्य उपयोगं शिक्षितुं, सहकार्यं कर्तुं, सृजनात्मकसीमानां धक्काय च कुर्वन्तु, पुनः उक्तवान् यत् लघुरूपकथाकथनम् अधुना वैश्विकमनोरञ्जनस्य केन्द्रे अस्ति। पश्चात् मन्त्री डॉ. मुरुगनः क्रिएटिव् माइण्ड्स् आफ् टुमॉरो इत्यस्य युवाभिः सह समूहचित्रस्य कृते पोजं दत्तवान्।
कल्पनाशक्तिं सृजनशीलतां च सदुपयोगाय निर्मितेन मास्टरक्लास् इत्यनेन कार्यक्रमस्य आरम्भः अभवत् । तेषां अनुरागं त्वरितुं, आगामि-४८ घण्टानां चलच्चित्र-आव्हानस्य कृते सज्जीकरणाय च एतत् आयोजनं कृतम् आसीत् । ततः दलाः स्वस्य recce कृते प्रस्थिताः। ते स्थानानि स्काउट् कृत्वा, स्वसंभावनानां नक्शाङ्कनं कृतवन्तः, एकदा उल्टागणना आरब्धा तदा ते जीवनं दास्यन्ति इति कथाः आकारयितुं आरब्धवन्तः । एतेषां युवानां मनसः योजनां, चर्चां, स्वप्नं च दृष्ट्वा अहं यथार्थतया विशेषस्य सृजनशीलतायाः, उत्कृष्टतायाः च आरम्भं अनुभवामि स्म ।
सीएमओटी सूचनाप्रसारणमन्त्रालयस्य राष्ट्रियचलच्चित्रविकासनिगमस्य च दूरदर्शी उपक्रमः अस्ति, यत् भारतीयचलच्चित्रउद्योगस्य उदयमानतारकाणां आविष्कारं, वित्तपोषणं, प्रकाशं च कर्तुं विनिर्मितम् अस्ति इदं केवलं प्रतिभाकार्यक्रमः नास्ति-इदं भविष्यस्य कथाकारानाम् एकं प्रक्षेपणस्थानम् अस्ति ये भारतस्य सृजनात्मक-अर्थव्यवस्थां चालयिष्यन्ति | प्रतिवर्षं सीएमओटी कच्चा अनुरागं सिनेमाप्रतिभारूपेण परिणमयति, देशस्य उदयमानानाम् चलच्चित्रनिर्मातृणां कृते एशियायाः एकस्मिन् प्रतिष्ठितचलच्चित्रमहोत्सवे वैश्विकमञ्चे स्वकौशलं प्रदर्शयितुं अद्वितीयः अवसरः प्रदाति-----------
हिन्दुस्थान समाचार