Enter your Email Address to subscribe to our newsletters

मुंबई, 21 नवंबरमासः (हि.स.)। महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रः फडणवीसः शहीद-दिवस-उपलक्ष्ये हुतात्मा-चतुष्पथे समारकस्थले पुष्पचक्रं समर्प्य महाराष्ट्र-राज्य-गठनार्थं स्वप्राणान् आहुति-कृतवन्तः ये शतसप्तोत्तरं (१०७) शहीदाः, तेषाम् श्रद्धाञ्जलिं दत्तवन्तः। संयुक्त-महाराष्ट्र-सङ्घर्षस्य शहीदान् प्रति श्रद्धाञ्जलिः-दर्शनार्थं नवम्बर्-मासस्य एकविंशतितमे दिने ‘महाराष्ट्र-राज्य-शहीद-दिवसः’ इति आचर्यते।
अस्य अवसरस्य निमित्तम् विधानसभा-अध्यक्षः अधिवक्ता राहुल-नार्वेकरः, उपमुख्यमन्त्रिणा एकनाथ-शिन्देने, कौशलरोजगार-उद्यमितामन्त्रिणा मंगलप्रभातलोढा, मुम्बईमहानगरपालिका-आयुक्तेन भूषण-गगराणिना, आरक्षकमहानिदेशिका रश्मिशुक्लया, आरक्षक-आयुक्तेन देवेनभारतीना च समारकस्थले पुष्पचक्राणि अर्पितानि। अस्मिन् अवसरे विविधाः पदाधिकारीणः वरिष्ठ-अधिकारीणश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता