Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 21 नवंबरमासः (हि.स.)।
गुरुकुल काङ्गरी विश्वविद्यालयस्य बालिकागुरुकुल परिसरे आयोजितस्य त्रिदिवसीयस्य तुरियादर्शन उत्सवस्य द्वितीयदिवसस्य दार्शनिकविमर्शैः सृजनात्मकप्रस्तुतिभिः च समापनम् अभवत् । डॉ. साध्वी प्राची दीपं प्रज्ज्वाल्य कार्यक्रमस्य उद्घाटनं कृतम्।
विषयस्य परिचयं कुर्वन् डॉ. सोहनपालसिंह आर्यः प्रश्नान् पृच्छितुं दर्शनस्य मौलिकविधिः इति वर्णितवान् । प्रो सुरेखा राणा उक्तवती यत् दर्शनम् एव एकमात्रः विषयः अस्मान् सम्यक् विचारान् कर्मणां च चयनं कथं कर्तव्यमिति शिक्षितुं शक्नोति। चिन्तनं ध्यानं च मानवतायाः मौलिकगुणाः इति वर्णयन् प्रो ब्रह्मदेवः अवदत् यत् अस्माभिः स्वप्रवृत्तिः शुद्धी कर्तव्या। तदा एव वयं स्वस्य यथार्थं स्वभावं द्रष्टुं शक्नुमः।
मुख्यवक्ता डॉ. साध्वीप्राची वैश्विकसमस्यानां विश्लेषणं कुर्वन् अवदत् यत् विश्वशान्तिः केवलं वेदैः, ज्ञानेन, दर्शनेन च सम्भवति। मानवतां दर्शनस्य परमं पराकाष्ठां इति वर्णयन्त्याः सा सर्वेभ्यः छात्रेभ्यः आह्वानं कृतवती यत् ते जीवने सर्वदा मानवतायाः अनुसरणं कुर्वन्तु । वैश्विकसौहार्दस्य सन्दर्भे वेदेषु वर्णितानां रत्नधर्मसत्यसिद्धान्तानां विश्लेषणं कृत्वा सः अवदत् यत् वैदिकदर्शने एकता, विविधता च उभयम् अपि निहितम् अस्ति, तथा च वैश्विकशान्तिस्य आधारः सत्यस्य अनुसरणं कर्तव्यनिर्वहणं च इति। सः अपि व्याख्यातवान् यत् यदा मनुष्याः स्वस्य आत्मनः, समाजस्य, प्राकृतिकजीवानां च उत्तरदायिनः भवन्ति तदा एव सामञ्जस्यः सम्भवति । अस्मिन् अवसरे छात्राः विविधानि सांस्कृतिकप्रस्तुतयः दत्तवन्तः।
अस्मिन् अवसरे दर्शनविभागस्य पूर्वाध्यक्षः प्रो.सोहनपालसिंह आर्यः, संस्कृतविभागस्य अध्यक्षः प्रो.ब्रह्मदेव विद्यालंकरः, बालिकागुरुकुलपरिसरस्य प्रभारी प्रो.सुरेखा राणा, प्रो.नमिता जोशी, डॉ. मंजुषा कौशिक, डॉ. अंजलि गोयल, डॉ. बिन्दु अरोड़ा, डॉ. दीपा गुप्ता, डॉ. रेखा मलिक, डॉ. शालिनीत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार