मध्यप्रदेशस्य सागर जिलायां मस्जिदस्य भूमौ खनने निर्गता भगवतो रामस्य मूर्तिः
- हिंदू संगठनानि ग्रामं प्राप्य अकुरन्पूजां, पुलिसदलं पुरातत्वम् अन्वेषणाय समाह्वयत्सागरः, 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य सागरमण्डलस्य बाण्डातहसीलस्य पापतग्रामे मस्जिदभूमौ सीमाप्राचीरस्य उत्खनने शुक्रवासरे प्राचीनप्रतिमायाः आविष्कारः अभवत्।
हिन्दू संगठन के लोग मूर्ति की पूजा करते हुए


मस्जिद की जमीन पर खुदाई के दौरान निकली मूर्ति


- हिंदू संगठनानि ग्रामं प्राप्य अकुरन्पूजां, पुलिसदलं पुरातत्वम् अन्वेषणाय समाह्वयत्सागरः, 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य सागरमण्डलस्य बाण्डातहसीलस्य पापतग्रामे मस्जिदभूमौ सीमाप्राचीरस्य उत्खनने शुक्रवासरे प्राचीनप्रतिमायाः आविष्कारः अभवत्। एषा प्रतिमा भगवान् रामस्य सीतायाश्च इति मन्यते ।

एतां सूचनां प्राप्य हिन्दुसङ्गठनस्य सदस्याः पापतग्रामं प्राप्य प्रतिमायाः पूजा (पूजा) कृतवन्तः । ततः किञ्चित्कालानन्तरं मुस्लिमसमुदायस्य सदस्याः अपि आगतवन्तः, येन पक्षद्वयस्य मध्ये द्वन्द्वः अभवत् । ग्रामे जनसमूहं दृष्ट्वा सुरक्षार्थं पुलिस आगतवती। परामर्शं प्राप्य जनसमूहः शान्तः अभवत् । पुलिस-प्रशासनिक-अधिकारिणः पुरातत्त्वविभागाय सूचनां दत्त्वा तान् घटनास्थले आहूय। प्रतिमायाः परीक्षणं भविष्यति। अन्वेषणेन प्रतिमायाः सटीकतिथिः, परिचयः च ज्ञास्यति।

मस्जिदसङ्कुलस्य नवीनीकरणं प्रचलति इति ग्रामजनाः अवदन्। उत्खननं प्रचलति स्म, तदा काश्चन प्रतिमाः आविष्कृताः । श्रमिकाः अस्य आविष्कारस्य विषये जनसमूहं सूचितवन्तः, येन ग्रामजनाः हिन्दुसंस्थाः च घटनास्थले आगत्य नारावादं कर्तुं आरब्धवन्तः। हिन्दुसंस्थाः भगवान् रामस्य अभिषेकं कृत्वा मञ्चे स्थापितवन्तः । अत्र मन्दिरस्य निर्माणं कर्तुं हिन्दुसंस्थाः आग्रहं कुर्वन्ति। ते दावन्ति यत् कदाचित् एकं मन्दिरम् आसीत्, यत् मस्जिदस्य निर्माणार्थं ध्वस्तम् आसीत् । स्थले तनावपूर्णा स्थितिः प्रचलति । सम्प्रति पुलिस-प्रशासनिकदलानि सन्ति ।

बाण्डा एसडीएम नवीन ठाकुर ने बताया कि पापत ग्रामे केचन जनाः निर्माणकार्यं कुर्वन्ति। उत्खननकाले मूर्तयः प्राप्ताः सन्ति । पुरातत्त्वविभागः अस्य विषयस्य अन्वेषणं करिष्यति। ग्रामजनानां कृते कथितं यत् मूर्तिः पुलिस-निग्रहे स्थापयित्वा परीक्षिता भविष्यति। ग्रामे स्थितिः सामान्या एव। यत्र मूर्तयः प्राप्ताः इति कथ्यते यत् भूमिः मस्जिदस्य एव अस्ति । निर्माणकार्यं स्थगितम् अस्ति। यावत् प्रकरणस्य अन्वेषणं न भवति तावत् कार्यं न क्रियते।

मुस्लिमपक्षस्य ग्रामवासी सघिरखानः अवदत् यत् मस्जिदभूमौ मूर्तिः न प्राप्यते। अस्य शिलायाः उपयोगः सीमाभित्तिनिर्माणार्थं भवति स्म । सः अवदत् यत् समीपस्थे पाषाणगर्ते एताः मूर्तिः प्राप्ताः, मस्जिदपरिसरस्य अन्तः स्थापिताः च। पाषाणः प्राप्तः । केचन जनाः परिसरस्य अन्तः मूर्तिं स्थापयित्वा पूजां कृतवन्तः । प्रकरणस्य अन्वेषणं करणीयम्। इयं भूमिः प्रायः २०० वर्षपूर्वं मस्जिदाय दत्ता आसीत् ।____________

हिन्दुस्थान समाचार