Enter your Email Address to subscribe to our newsletters


- हिंदू संगठनानि ग्रामं प्राप्य अकुरन्पूजां, पुलिसदलं पुरातत्वम् अन्वेषणाय समाह्वयत्सागरः, 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य सागरमण्डलस्य बाण्डातहसीलस्य पापतग्रामे मस्जिदभूमौ सीमाप्राचीरस्य उत्खनने शुक्रवासरे प्राचीनप्रतिमायाः आविष्कारः अभवत्। एषा प्रतिमा भगवान् रामस्य सीतायाश्च इति मन्यते ।
एतां सूचनां प्राप्य हिन्दुसङ्गठनस्य सदस्याः पापतग्रामं प्राप्य प्रतिमायाः पूजा (पूजा) कृतवन्तः । ततः किञ्चित्कालानन्तरं मुस्लिमसमुदायस्य सदस्याः अपि आगतवन्तः, येन पक्षद्वयस्य मध्ये द्वन्द्वः अभवत् । ग्रामे जनसमूहं दृष्ट्वा सुरक्षार्थं पुलिस आगतवती। परामर्शं प्राप्य जनसमूहः शान्तः अभवत् । पुलिस-प्रशासनिक-अधिकारिणः पुरातत्त्वविभागाय सूचनां दत्त्वा तान् घटनास्थले आहूय। प्रतिमायाः परीक्षणं भविष्यति। अन्वेषणेन प्रतिमायाः सटीकतिथिः, परिचयः च ज्ञास्यति।
मस्जिदसङ्कुलस्य नवीनीकरणं प्रचलति इति ग्रामजनाः अवदन्। उत्खननं प्रचलति स्म, तदा काश्चन प्रतिमाः आविष्कृताः । श्रमिकाः अस्य आविष्कारस्य विषये जनसमूहं सूचितवन्तः, येन ग्रामजनाः हिन्दुसंस्थाः च घटनास्थले आगत्य नारावादं कर्तुं आरब्धवन्तः। हिन्दुसंस्थाः भगवान् रामस्य अभिषेकं कृत्वा मञ्चे स्थापितवन्तः । अत्र मन्दिरस्य निर्माणं कर्तुं हिन्दुसंस्थाः आग्रहं कुर्वन्ति। ते दावन्ति यत् कदाचित् एकं मन्दिरम् आसीत्, यत् मस्जिदस्य निर्माणार्थं ध्वस्तम् आसीत् । स्थले तनावपूर्णा स्थितिः प्रचलति । सम्प्रति पुलिस-प्रशासनिकदलानि सन्ति ।
बाण्डा एसडीएम नवीन ठाकुर ने बताया कि पापत ग्रामे केचन जनाः निर्माणकार्यं कुर्वन्ति। उत्खननकाले मूर्तयः प्राप्ताः सन्ति । पुरातत्त्वविभागः अस्य विषयस्य अन्वेषणं करिष्यति। ग्रामजनानां कृते कथितं यत् मूर्तिः पुलिस-निग्रहे स्थापयित्वा परीक्षिता भविष्यति। ग्रामे स्थितिः सामान्या एव। यत्र मूर्तयः प्राप्ताः इति कथ्यते यत् भूमिः मस्जिदस्य एव अस्ति । निर्माणकार्यं स्थगितम् अस्ति। यावत् प्रकरणस्य अन्वेषणं न भवति तावत् कार्यं न क्रियते।
मुस्लिमपक्षस्य ग्रामवासी सघिरखानः अवदत् यत् मस्जिदभूमौ मूर्तिः न प्राप्यते। अस्य शिलायाः उपयोगः सीमाभित्तिनिर्माणार्थं भवति स्म । सः अवदत् यत् समीपस्थे पाषाणगर्ते एताः मूर्तिः प्राप्ताः, मस्जिदपरिसरस्य अन्तः स्थापिताः च। पाषाणः प्राप्तः । केचन जनाः परिसरस्य अन्तः मूर्तिं स्थापयित्वा पूजां कृतवन्तः । प्रकरणस्य अन्वेषणं करणीयम्। इयं भूमिः प्रायः २०० वर्षपूर्वं मस्जिदाय दत्ता आसीत् ।____________
हिन्दुस्थान समाचार