एपीडिम्-सभायाम् आपज्जन्यसंकट-दत्तांशशासनस्य प्रदेशीयसहयोगस्य च वर्धनाय राष्ट्राणां संयुक्तप्रतिबद्धता
नवदेहली, 22 नवम्बरमासः (हि.स.)। राजधानी-देहलीस्थे एशियन् एण्ड् पैसिफिक् सेन्टर् फॉर् डेवलप्मेण्ट् ऑफ् डिसास्तर् इन्फॉर्मेशन् म्यानेजमेंट् (एपीडिम्) इति संस्थायाः “इन्क्लूसिव् डिजास्तर् रिस्क् डाटा गवर्नन्स्” इति दशम सभायां प्रधानमन्त्रिणा नरेन्द्रम
एपीडिम की दसवीं बैठक में मौजूद प्रतिनिधि


नवदेहली, 22 नवम्बरमासः (हि.स.)। राजधानी-देहलीस्थे एशियन् एण्ड् पैसिफिक् सेन्टर् फॉर् डेवलप्मेण्ट् ऑफ् डिसास्तर् इन्फॉर्मेशन् म्यानेजमेंट् (एपीडिम्) इति संस्थायाः “इन्क्लूसिव् डिजास्तर् रिस्क् डाटा गवर्नन्स्” इति दशम सभायां प्रधानमन्त्रिणा नरेन्द्रमोदिनेतृत्वेन जोखिम-मूल्यांकनम्, पूर्वसूचना-प्रणाली, जलवाय्वनुकूल-संरचना, प्रदेशीय-सहकारश्च इत्येतानि सुदृढीकर्तुं संकल्पः कृतः। अस्मिन् सम्मेलने एशिया-प्रशान्तप्रदेशे आपदा-जलवायुरिस्क्-न्यूनिकीरणाय संयुक्तप्रयत्नानां संवर्धनाय बलं दत्तम्।

गृह-मन्त्रालयस्य अनुसारं भारतीयप्रतिनिधिदलस्य नेतृत्वं केन्द्रीयगृह-राज्यमन्त्री नित्यानन्दरायः अकुरुत। तेन सह राष्ट्रिय आपदाप्रबन्धनप्राधिकरणस्य सदस्य- विभागाध्यक्षश्च राजेन्द्रसिंहः, एनडीएमए-सचिवः मनीषभरद्वाजः च उपस्थिताः।

उद्घाटन-सभायां नित्यानन्दरायः अवदत् यत् भारतं विस्तीर्णं क्षमता-निर्माण-कार्यक्रमं जियोस्पेशल्-प्रौद्योगिकीं, प्रभाव-आधारित-पूर्वानुमानं, जोखिम-मूल्यांकनं, पूर्वसूचना-प्रसारणप्रणाली च प्रचलयन् प्रदेशीय-लचीलत्वं सुदृढयिष्यति। सः उक्तवान् यत् एषा सहभागिता प्रधानमन्त्रिणः आपदा-न्यूनिकरणस्य दशलक्ष्य-कार्यसूच्याः आधारेण प्रवर्तते, या स्थानीय-निवेशं, प्रौद्योगिक्याः उपयोगं, जोखिम-दत्तांशस्य सुदृढीकरणं, प्रदेशीय-सहयोगं च प्रमुखतया गृह्णाति।

सभायां गतवर्षीय-क्रियाकलापानां समीक्षा, 2026 तमे वर्षस्य प्रस्तावित-कार्यक्रमाः, 2026–2030 कालावधेस्य रणनीतिपत्रं च विस्तरेण पर्यालोचितम्। एभ्यः चर्चाभ्यः निष्पन्नः मार्गमानचित्रः एपीडिम्-कार्यानि अग्रे निर्देशयिष्यति, सेंडई-फ्रेम्वर्कं सतत-विकास-लक्ष्यं 2030 च अग्रे नयिष्यति।

अस्मिन् सत्रे बाङ्ग्लादेश्, ईरान्, मालदीव्, कज़ाखस्तान्, मङ्गोलिया, तुर्की इति राष्ट्राणां प्रतिनिधिनायकाः सहभागी आसन्, ताजिकिस्तानः निरीक्षकत्वेन उपस्थितः। सभायां यू.एन्.-ईएसकैप्-प्रशासन-निर्देशकः स्टेफन् कूपरः, एपीडिम्-निर्देशिका लेटिजिया रोस्सानो, वरिष्ठ-समन्वयकः मुस्तफा मोहाङ्घेघ इत्येते अधिकारिणः उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता