औरैया जिलायाः सर्वे प्राथमिक विद्यालयाः श्वो रविवासरे उद्घटिष्यन्ते , शिक्षकाः करिष्यन्ति मतदातृकेन्दराधिकारिणः सहयोगः
SIR विशेषाभियानस्य प्रत्येकस्मिन् केंद्रे आयोजयिष्यते विशेषशिविरम् औरैया, 22 नवम्बरमासः (हि. स.)।विशेषसघनपुनरीक्षण-अभियानस्य अन्तर्गतं 23 नवम्बर् रविवासरे सम्पूर्णे मण्डले विशेषशिबिराणां आयोजनं भविष्यति। जिलादण्डाधिकारी डॉ. इन्द्रमणि त्रिपाठी, अ
फोटो


SIR विशेषाभियानस्य प्रत्येकस्मिन् केंद्रे आयोजयिष्यते विशेषशिविरम्

औरैया, 22 नवम्बरमासः (हि. स.)।विशेषसघनपुनरीक्षण-अभियानस्य अन्तर्गतं 23 नवम्बर् रविवासरे सम्पूर्णे मण्डले विशेषशिबिराणां आयोजनं भविष्यति। जिलादण्डाधिकारी डॉ. इन्द्रमणि त्रिपाठी, अधिकारमानस सभागारे आयोजितोपवेशने सर्वविभागेभ्यो मतगणना प्रपत्र संकलनाय एवं डिजिटाइजेशनसुचारू रूपेण समाप्तये मतदानकेंद्रेषु स्वग्राम स्तरीय कर्मचारिणः नियोक्तुं च निर्देशो दत्तः। Ji

शनिवासरे जिलादण्डाधिकारी घोषितवान् यत् प्रत्येकस्मिन् बूथे प्रातः ९ वादनतः सायं ५ वादनपर्यन्तं विशेषशिबिराणि भविष्यन्ति। रोजगारकार्यकर्तारः, आंगनबाडीकर्मचारिणः, स्वच्छताकर्मचारिणः, बैंकसहायकाः, जलकर्मचारिणः, विद्युत्कर्मचारिणः, ग्रामसचिवाः, ट्यूबवेलसञ्चालकाः, पंचायतसहायकाः च मतदातानां प्रपत्रभरणे सहायतां करिष्यन्ति। उने मुख्यचिकित्साधिकारिणं, जिलापंचायतराजपदाधिकारिणं, जिलापूर्तिपदाधिकारिणं च निर्देशं दत्तवान् यत् आशाकर्मचारिणां, रोजगारकर्मचारिणां, राशनव्यापारिणां च माध्यमेन प्रत्येकस्य मतदातानां गणनाप्रपत्रं त्रुटिरहितं पूर्णं भवतु इति सुनिश्चितं कुर्वन्तु।

जिलादण्डाधिकारी जिलामूलशिक्षापदाधिकारिणं अपि निर्देशितवान् यत् रविवासरे मण्डलस्य सर्वाणि प्राथमिकविद्यालयानि उद्घाटितानि भविष्यन्ति, तथा च सर्वे शिक्षकाः मतदानकेन्द्रेषु उपस्थिताः भविष्यन्ति येन बीएलओ-सहायतां प्राप्नुयुः।

उपवेशने मुख्य विकास अधिकारी संत कुमार, एडीएम अविनाश चंद्र मौर्य, मुख्य चिकित्सा अधिकारी डॉ. सुरेन्द्र कुमार सहित अन्ये अधिकारिणः उपस्थिताः आसन् ।

---------------

हिन्दुस्थान समाचार