Enter your Email Address to subscribe to our newsletters





अमेठी, 22 नवंबरमासः (हि.स.)। राज्यमहिलायोगस्य उपाध्यक्ष–अपर्णायादवः शनिवासरे राम–लीला–मैदानतः उक्तवन्त्यः यत् वर्षे 2027 उत्तर–प्रदेशे भविष्यतः विधानसभा–निर्वाचने भाजपा–सङ्घस्य प्रचण्ड–विजयः भविष्यति।अपर्णायादव सरदारवल्लभभाई पटेलस्य 150तमे जयंती–अवसरे अमेठी–क्षेत्रे “रन फॉर यूनिटी” पदयात्रायाम् सम्मिलितुं अत्र आगता आसीत्। सञ्चार–माध्यमेन सह संभाषते अपर्णा यादव उक्तवती यत् बिहार–राज्ये यथा, तथैव 2027 तमे वर्षे उत्तर–प्रदेशे च अन्येषु राज्यानि च भविष्यतः निर्वाचनेषु एनडीए–सङ्घस्य प्रचण्ड–विजयः सुनिश्चितः भविष्यति। प्रधानमन्त्रिणः मन्त्रः – “सर्वस्य सह, सर्वस्य विकासः, सर्वस्य विश्वासः” राष्ट्राय नवीन–दिशां प्रददाति। SIR अभियानस्य विषये उक्तवन्त्यः यत् मृत–मतदातॄन्, रोहिंग्या–जनान् च अन्यायेन सूच्यन्तः मतदातृ–सूचीं शुद्धीकृत्य पारदर्शी–निर्वाचनं साध्यते।
“एक भारत–श्रेष्ठ भारत”–संकल्पं दृढीकर्तुं आयोजनायाम् जनाः उत्साहेन भागं गृह्णत:। कार्यक्रमस्य आरम्भः राम–लीला–मैदानतः जातः, यः गांधी–चौकं, अंबेडकर–तिराहं च पारितः पुनः राम–लीला–मैदानं प्रतिगच्छन् समापितः। सम्पूर्ण–मार्गे प्रतिभागिषु देशभक्तिः उत्साहश्च विशेष–प्रसारितम् आसीत्। JCB–यन्त्रैः कृतम् भव्यं पुष्पवर्षणं पदयात्रायाः मुख्य–आकर्षणम् आसीत्। प्रदेशसर्वकारस्य विकासयोजनानां उपलब्धीनां च प्रतीकरूपेण समाविष्टाः एते यन्त्राः वातावरणं अधिकं आकर्षकं कृतवन्तः। शालेय–बालकैः हस्ते तिरङ्गं वहन् “भारत–माता की जय” तथा “विजयी विश्व–तिरङ्गा प्यारा” इत्यादि उद्घोषैः यात्रायाम् ऊर्जा प्रदत्ता आसीत्। विशेष–संख्यया भाजपा–कार्यकर्तारः, सामाजिक–संगठनेषु प्रतिनिधयः, स्थानिक–नागरिकाश्च यात्रायाम् सम्मिलिताः।
यात्रायाः समापन–समये आयोजिता सभा मुख्य–अतिथीनां पारम्परिक–स्वागतम् अकरोत्। जिलाध्यक्षेन राज्य–महिला–आयोगस्य सदस्याय पुष्प–गुच्छः प्रदत्तः। भाजपा–नेता शरद–शंकर मिश्रमहाशया उपाध्यक्ष–अपर्णायादवाय सरदारपटेलस्य प्रतिमा प्रदत्तवन्तः यया सम्मानः कृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता