पञ्चानां प्रणानां महत्वपूर्णतथ्यानि - साम्राज्यवादी मानसिकतातः मुक्तिः
हृदयनारायण दीक्षितः अद्य भारतस्य स्वातन्त्र्यस्य ७८ वर्षाणि पूर्णानि सन्ति । देशेन विकासस्य नूतनाः ऊर्ध्वताः प्राप्ताः, परन्तु साम्राज्यवादीपरम्पराः ब्रिटिशशासनकाले अपि च तदनन्तरं च वर्तन्ते । प्रधानमन्त्री नरेन्द्रमोदी आगामिषु २० वर्षेषु दासतायाः
हृदयनारायण दीक्षित


हृदयनारायण दीक्षितः

अद्य भारतस्य स्वातन्त्र्यस्य ७८ वर्षाणि पूर्णानि सन्ति । देशेन विकासस्य नूतनाः ऊर्ध्वताः प्राप्ताः, परन्तु साम्राज्यवादीपरम्पराः ब्रिटिशशासनकाले अपि च तदनन्तरं च वर्तन्ते । प्रधानमन्त्री नरेन्द्रमोदी आगामिषु २० वर्षेषु दासतायाः प्रतीकानाम् उन्मूलनं करिष्यामि इति प्रतिज्ञां कृतवान्। भारतस्य मानसिकता परिवर्तमाना अस्ति। आत्मनिर्भरता वर्धिता अस्ति। सार्वभौमराष्ट्रराज्यानि अन्यस्य देशस्य सभ्यतायाः अनुकरणं न कुर्वन्ति । साम्राज्यवादी मानसिकतायाः मुक्तिः पञ्चप्रतिज्ञायां प्रमुखः विषयः अस्ति। प्रधानमन्त्रिणा एतत् विषयं सम्यक् पुनः उक्तम्। गान्धीजी अपि स्वातन्त्र्यसङ्घर्षकाले अस्मिन् विषये बलं दत्तवान् । लॉर्ड मकौले, ब्रिटिश-संसदे अपि भारतीयसंस्कृतेः नाशं जनयन्तः विचाराः प्रकटितवान् । सः अवदत् यत्, भारतीयानां उच्चमूल्यानि, उत्कृष्टक्षमता च दृष्ट्वा, यावत् भारतस्य सांस्कृतिकपरम्परायाः दृढमेरुदण्डः न भग्नः तावत् भारतीयानां विजयः असम्भवः। मकाउले जानाति स्म यत् राष्ट्रस्य वैभवं तस्य सांस्कृतिकपरम्परायां निहितम् अस्ति । गान्धीजी ब्रिटिशशासनविरुद्धस्य आन्दोलनस्य नेतृत्वं कुर्वन् आसीत् । एतत् आन्दोलनं राष्ट्रव्यापी आसीत् । राष्ट्रियकार्यकर्तारः न केवलं ब्रिटिशसर्वकारस्य अपितु ब्रिटिशसभ्यतायाः अपि सम्मुखीभवन्ति स्म । गान्धीजी मकौले इत्यस्य ज्ञानं नीचम् इति निराकृत्य सत्याग्रहाक्रमणस्य मार्गं चिनोति स्म । सः हिन्दस्वराज इत्यस्मिन् लिखितवान् मकौले भारतीयान् दुर्बलान् मन्यते। तत् तस्य अज्ञानम् इति । गान्धीजी अवदत्, भारतयः कदापि दुर्बलाः न अभवन्। अस्माकं कृषकाः अद्यत्वे अपि क्षेत्रेषु निर्भयरूपेण निद्रां कुर्वन्ति, यदा तु आङ्ग्लाः भवन्तः च तत्र निद्रां कर्तुं संकोचम् अनुभविष्यन्ति स्म। भारतीय इतिहासः विकृतः अभवत् । यूरोपीयविद्वांसः इतिहासस्य हेरफेरं कृतवन्तः । भारतस्य मूलनिवासिनः आर्याः व्यवस्थितरूपेण विदेशीयाः आक्रमणकारिणः इति चित्रिताः आसन् । आर्याः बहिः आगत्य भारतीयसभ्यतायाः नाशं कृतवन्तः इति कथ्यते स्म । साम्राज्यवादीशक्तयः शाकाः हूणाः च भारतम् आगताः इति तर्कयन्ति स्म । सप्तमे शतके इस्लामधर्मः आगतः । आक्रमणकारिणः देशस्य विविधान् भागान् लुण्ठितवन्तः । ते देशं कब्जितवन्तः, ततः मुगलाः सत्तां प्राप्तवन्तः । ते भारतीयसंस्कृतेः परम्परानुसारं जीवनं कठिनं कृतवन्तः । ततः ईस्ट् इण्डिया कम्पनी आगता । कम्पनी व्यापारार्थम् अत्र आगत्य शासकः अभवत् । प्रायः २०० वर्षाणि यावत् आङ्ग्लशासनेन भारतस्य धनं लुण्ठितम् । ते विद्यालयस्य पाठ्यक्रमं विदेशीयस्वादेन अपि ओतप्रोतवन्तः। साम्राज्यवादीशक्तयः भारतीयजनं शिक्षयन्ति इति तर्कयन्ति स्म । आङ्ग्लशासनस्य विरोधिभिः तर्कः कृतः यत् भारतं विदेशशासने एव तिष्ठति, कदाचित् इस्लामिकशासकरूपेण, कदाचित् आङ्ग्लरूपेण च । भारतं होटेल इव अस्ति, यत्र विदेशिनः आगत्य लुण्ठन्ति इति तेषां मतम् आसीत् । आर्याणां आक्रमणकर्तृत्वेन चित्रणम् अपि अस्याः रणनीत्याः भागः आसीत् । आङ्ग्लैः प्रचारितः इतिहासः आर्य-आक्रमणस्य प्रमाणं न ददाति । डॉ. अम्बेडकरः शूद्राः के आसन् इति ग्रन्थे आर्य-आक्रमणस्य अपि मिथ्या इति निन्दितवान् । तेन ऋग्वेदः आर्याणां महत्तमः ग्रन्थः इति उक्तवान् । ऋग्वेदे कुत्रापि आर्य-आक्रमणस्य उल्लेखः नास्ति । डॉ. अम्बेडकरः भारते प्रवाहितानां नद्यः उल्लेखं कृतवान् । ऋग्वेदस्य ऋषयः अत्र नद्यां गीतं गायन्ति। यदि आर्याः अन्यदेशात् आगताः तर्हि तेषां साहित्ये तासां नदीनां उल्लेखः किमर्थं न भवति ? ऋग्वेदस्य द्वे परमप्रिया सरस्वती सिन्धुः । सिन्धुः दृश्यते, सरस्वती तु स्वाभाविकघटनाकारणात् अन्तर्धानं जातम् । सरस्वतीविषये संशोधनं प्रचलति। इतिहासात् वैदिकसंस्कृतेः बहिष्कारः साम्राज्यवादी षड्यंत्रस्य भागः अस्ति । अस्य परिसरस्य यथाशीघ्रं उन्मूलनं करणीयम्। प्रायः २०० वर्षाणां शासनकाले भारतं आङ्ग्लसभ्यतायाः प्रभावः आसीत् । केचन जनाः प्रशंसया आङ्ग्लान् अवलोकयन्ति स्म । केचन जनाः भारतीयराष्ट्रस्य निर्माणस्य श्रेयः आङ्ग्लेभ्यः ददति स्म । गान्धीजी एतस्य खण्डनं कृत्वा अवदत् यत् भारतं प्राचीनराष्ट्रम् अस्ति, समग्रं ब्रिटिशसभ्यता च मानवविरोधी अस्ति। सः आङ्ग्लसभ्यतां भारताय भयङ्करम् इति आह्वयत् ।

वस्तुतः आङ्ग्लज्ञानं ऋणं भवति । प्राचीनरोम-ग्रीस-देशयोः यूरोपस्य प्रेरणास्रोतः आसीत् । यदा भारतीयदर्शनं पृथिवीं व्याप्य आसीत् तदा आङ्ग्लानां स्वकीया दार्शनिकपरम्परा अद्यापि न विकसिता आसीत् । किमर्थम् भारतीयाः जीर्णसभ्यतासु फसन्ति ? सः लिखितवान् यत्, यूरोपीयाः रोम-ग्रीसयोः पुस्तकेभ्यः शिक्षन्ति, ये पतिताः सन्ति। सः लिखितवान् यत्, सभ्यता इति आचरणं येन मनुष्यः स्वकर्तव्यं निर्वहति इति । भारतं प्राचीनकालात् सामूहिकजीवनं यापयति, अतः मानवाः सामाजिकजीवाः इति उच्यन्ते । अस्माकं पूर्वजाः परस्परसौहार्दस्य नीतिशास्त्रं विकसितवन्तः । सामाजिकसङ्गठनस्य सुदृढीकरणाय अनेकस्तरस्य प्रयत्नस्य आवश्यकता वर्तते। भारतीयऋषिभिः एकत्र गमनम्, परस्परं संवादः, सभासमित्याः माध्यमेन कर्तव्यनिर्धारणं च इति व्यवस्था स्थापिता अस्ति । ऋग्वेदस्य अन्तिमे स्तोत्रे ऋषिः कथयति यत्, वयं मिलित्वा गच्छामः—संगच्छध्वं—संवादध्वं—सह सम्भाषणं कुर्मः। अस्माकं समितिः समानाः सन्तु। अस्माकं मनः समानं भवतु। अस्माकं पूर्वजाः अपि तथैव पूजां कृतवन्तः आसन्, परन्तु आङ्ग्लाः स्वस्य श्रेष्ठतां प्रतिपादयितुम् इच्छन्ति स्म । गान्धी लिखितवान् यत्, यदि आङ्ग्लाः भारतीयरूपेण जीवन्ति तर्हि वयम् अत्र तान् आत्मसात करिष्यामः इति । भारतीयसभ्यतायाः हानिः राष्ट्रवादिनां सहिष्णुतायाः परा आसीत् । गान्धी लिखितवान् यत्, यदि आङ्ग्लाः स्वसभ्यतायाः सह स्थातुम् इच्छन्ति तर्हि भारते तेषां स्थानं नास्ति इति । गान्धी इत्यनेन महत्त्वपूर्णं वक्तव्यं कृतम् । ते स्वयमेव भारतीयीकरणं कुर्वन्तु। ईसाईकरणं भारतीयसभ्यतायाः कृते खतरा अस्ति। ख्रीष्टीयमिशनरीजनाः राष्ट्रियचरित्रं विकृतयन्ति। अन्ये बहवः समूहाः भारते अपि तथैव कुर्वन्ति । स्वातन्त्र्य-आन्दोलनं भारतीयसंस्कृतेः, दर्शनस्य, सभ्यतायाः च प्रतिनिधिः आसीत् । ब्रिटिशशक्तेः सभ्यतायाः च साक्षात् सम्मुखीकरणाय गान्धीजी अनेकविदेशीयविद्वान् उद्धृतवान् । सः भारतसाम्राज्यम् इति पुस्तकस्य अनेकानि उद्धरणं उद्धृतवान् । सः म्याक्स मुलरस्य लेखनेभ्यः भारतीयदर्शनस्य श्रेष्ठतां सिद्धं कुर्वन्तः अनेकानि उदाहरणानि उद्धृतवान् । सः पाणिनीयस्य व्याकरणस्य भारतीयभाषाशास्त्रस्य प्राचीनतायाः च खण्डान् एच्. मेनस्य पुस्तकानि। विश्वस्य मानवतायाः कृते यूरोपस्य किमपि प्रस्तावः नासीत् । दर्शनं ग्रीसदेशात् ऋणं गृहीतम् अस्ति । चिकित्साशास्त्रं भारतात् अरबदेशं, अरबदेशात् यूरोपदेशं च गतं । Encyclopædia Britannica इति ग्रन्थस्य अनुसारं गणितीयसङ्ख्याः भारते आविष्कृताः । एतादृशाः बहवः सन्दर्भाः सम्भवन्ति । नाट्यशास्त्रस्य उत्पत्तिः भारते एव अभवत् । कौटिल्यः भारते अर्थशास्त्रविषये विश्वस्य प्रथमः ग्रन्थः लिखितवान् । प्राचीनभारतस्य महतीः उपलब्धयः आसन्, तेषु अस्माभिः गर्वः कर्तव्यः। परन्तु तत्सङ्गमे अपि अस्माभिः अवश्यमेव ज्ञातव्यं यत् प्राचीनः भारतः यस्य उपलब्धयः एतावता गौरवपूर्णाः सन्ति, सः अद्यापि अत्रैव अस्ति । विगत ५०० वर्षेषु वैज्ञानिक आविष्काराः किमर्थं न्यूनाः अभवन् ?

(लेखकः, उत्तर प्रदेश विधानसभायाः पूर्वोऽध्यक्षः ।)

---------------

हिन्दुस्थान समाचार