भाजपा 2026 तमे वर्षे प्रचंड विजयस्य अभिमुखा, दिलीप सैकियायाः नेतृत्वे संगठनं दृढम् : भाजपा
गुवाहाटी, 22 नवम्बरमासः (हि.स.)।आगामिनि २०२६ असमविधानसभानिर्वाचने भाजपा-नेतृत्वेन गठबन्धनं तृतीयवारं सत्तां प्राप्तुं लक्ष्यं कृत्वा असमभारतीयजनतापक्षेण संगठनात्मकसुदृढीकरणप्रयासान् अधिकं त्वरितम् अभवत् असम-राज्यभाजपा-अध्यक्षस्य दिलीप-सैकिया-महोदयस
bjp


गुवाहाटी, 22 नवम्बरमासः (हि.स.)।आगामिनि २०२६ असमविधानसभानिर्वाचने भाजपा-नेतृत्वेन गठबन्धनं तृतीयवारं सत्तां प्राप्तुं लक्ष्यं कृत्वा असमभारतीयजनतापक्षेण संगठनात्मकसुदृढीकरणप्रयासान् अधिकं त्वरितम् अभवत् असम-राज्यभाजपा-अध्यक्षस्य दिलीप-सैकिया-महोदयस्य सशक्त-गतिशील-नेतृत्वेन सम्प्रति दलं निर्वाचन-सज्जाम् अन्तिमरूपेण कुर्वती अस्ति ।

अस्मिन् सन्दर्भे शनिवासरे होजैमण्डलस्य त्रयोऽपि विधानसभाक्षेत्रेभ्यः भाजपा-अधिकारिणः, बूथ-अध्यक्षाः, बीएलए-२ सदस्याः, अभिभावककार्यकर्तारः, जनप्रतिनिधिः, पार्टीकार्यकर्तृणां च बहूनां संख्यायां विशेषसङ्गठनसभा आयोजिता। सभायां सैकिया सर्वेभ्यः अधिकारिभ्यः दलकार्यकर्तृभ्यः च आह्वानं कृतवान् यत् ते अधिकसमर्पणेन, ईमानदारीपूर्वकं, अनुशासनेन च स्वपक्षीयदायित्वं निर्वहन्तु, बूथस्तरस्य विजयं सुनिश्चित्य संकल्पं कुर्वन्तु, येन आगामिनिर्वाचनेषु पुनः एनडीए-सर्वकारस्य गठनस्य मार्गः प्रशस्तः भविष्यति।

सः अवदत् यत् असमभाजपा आगामि २०२६ विधानसभानिर्वाचनार्थं पूर्णतया सज्जा अस्ति, अधुना बूथस्तरात् राज्यस्तरपर्यन्तं तस्याः संगठनात्मकशक्तिः महत्त्वपूर्णतया सुदृढा अस्ति। इदानीं असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसर्मा अपि शुक्रवासरे सामाजिकमाध्यमद्वारा स्पष्टीकरोति यत् अस्मिन् निर्वाचने भाजपा युवानां, महिलानां, अनेकेषां नूतनानां मुखानां च विशेषं महत्त्वं दास्यति।

भाजपानेतृत्वस्य मतं यत् संस्थायाः वर्धमानशक्तिः, नवीनकार्यकर्तॄणां कार्यकर्तृत्वं, बूथस्तरीयशक्तिः च आगामिनि २०२६ निर्वाचने भाजपानेतृत्वेन गठबन्धनस्य ऐतिहासिकविजयं जनयिष्यति।

---------------

हिन्दुस्थान समाचार