अयोध्यायां 25 नवम्बर दिनांके ध्वजारोहण महोत्सवे प्रत्येकस्मिन् गृहे धोष्यते भगवाध्वज
-मुख्यमंत्रिणो योगिनः आदित्यनाथस्य नेतृत्वे अयोध्या सज्जीकरिष्यते रामायण कालीन वैभवम् -विधायकस्य वेद प्रकाश गुप्तस्य आह्वानम्—गृहं-गृहं सज्जीकरिष्यते रामधाम इव वातावरणम् -वलयैः, पुष्प सज्जाभिः दीपैश्च अलंकरिष्यते त्रेतायुगः इव अयोध्या -सांस्कृति
श्री राम जन्मभूमि शिखर सहित


श्री राम जन्मभूमि शिखर सहित


-मुख्यमंत्रिणो योगिनः आदित्यनाथस्य नेतृत्वे अयोध्या सज्जीकरिष्यते रामायण कालीन वैभवम्

-विधायकस्य वेद प्रकाश गुप्तस्य आह्वानम्—गृहं-गृहं सज्जीकरिष्यते रामधाम इव वातावरणम्

-वलयैः, पुष्प सज्जाभिः दीपैश्च अलंकरिष्यते त्रेतायुगः इव अयोध्या

-सांस्कृतिक एकतायाः प्रतीकः निर्मास्यते ध्वजारोहणं, विश्वपर्यन्तं प्रापयिष्यते ‘जय श्रीरामस्य’ संदेशः

अयोध्या, 22 नवम्बरमासः (हि.स.)।अयोध्या पुनः एकवारं रामायणकालस्य आध्यात्मिकवैभवं पुनरुत्थानस्य सज्जतां कुर्वती अस्ति। श्रीरामजन्मभूमिसङ्कुलस्य २५ नवम्बरदिनाङ्के ऐतिहासिकध्वजारोहणसमारोहेण एषः आयोजनः केवलं धार्मिकः कार्यक्रमः न, अपितु विश्वे अयोध्यायाः सांस्कृतिकभावनायाः पुनः स्थापनायाः भव्यप्रयासः अस्ति। घटनायाः प्रत्याशायां त्रेतायुगस्य दिव्यत्वं भूमौ पुनः अवतरितमिव अयोध्या अलङ्कृतं भवति । नगरस्य मुख्यमार्गेषु, वीथिषु, मठेषु, मन्दिरेषु, प्रत्येकस्य नागरिकस्य द्वारेषु च भक्तितरङ्गः स्पष्टतया दृश्यते ।

--अयोध्या रामायणकालस्य प्रतिबिम्बस्य पुनर्निर्माणम्वेदपुराणेषु वर्णितं यत् यदा रामः अयोध्यां प्रत्यागतवान् तदा सर्वं नगरं दीपपुष्पध्वजैः अलङ्कृतम् आसीत् । सा एव प्रतिमा अद्यत्वे आधुनिके अयोध्यायां साक्षात्कृता भवति। प्रत्येकं गृहे घृतदीपाः प्रज्वलिताः, वीथिषु केसरध्वजाः, मन्दिरेभ्यः उदयमानाः रामनामजपः च—एतत् सर्वं मिलित्वा अयोध्यां दिव्य-आध्यात्मिक-शक्त्या प्रकाशयिष्यति। यथा रामायणकाले प्रत्येकस्मिन् गृहे शुद्धि-सौहार्द-प्रेम-गौरव-दीपः प्रज्वलितः, अद्यत्वे सा एव संस्कृतिः समाजस्य एकीकरणस्य साधनं भविष्यति । रामस्य ध्वजः रामस्य नाम अयोध्या भवतु, ततः राम धामः भवतु।

--ध्वजरोहण समारोह, व्यापक जनसहभागिता के आह्वानअयोध्या विधायकः वेदप्रकाश गुप्ता इत्यनेन जनसंपर्क-अभियानं प्रारब्धं यत् 25 नवम्बर-दिनस्य प्रातःकालादेव प्रत्येकस्मिन् गृहे केसर-ध्वजं लहरितुं आग्रहः कृतः। यथा यथा सायं भवति तथा तथा गृहेषु, प्राङ्गणेषु, मन्दिरेषु च पञ्च घृतदीपाः प्रज्वलिताः भवेयुः । परिवारेण सह उपविश्य राम नाम संकीर्तन (रामनाम जप) कृत्वा सम्पूर्णे नगरे भक्ति-लहरं प्रसारयन्तु। गृहाणि आकर्षकमालाप्रकाशैः, पुष्पविन्यासैः च अलङ्कृतानि भवेयुः । पवित्रं वातावरणं निर्मातुं स्वच्छतायां विशेषं ध्यानं दातव्यम्। सः अवदत् यत् विभिन्नेषु केंद्रषु, परिसरेषु च द्वारे द्वारे सम्पर्कः क्रियते, येन जनाः अस्मिन् सांस्कृतिकमहोत्सवे सम्मिलितुं प्रेरयन्ति।

--सांस्कृतिक एकतायाः सन्देशःएषा घटना न केवलं धार्मिकसंस्कारः, अपितु अयोध्यायाः आध्यात्मिकधरोहरस्य पुनः जगति प्रस्तुतीकरणस्य साधनम् अस्ति । जनहृदयेषु भक्ति-गौरव-सौहार्द-दीपं प्रज्वालयन् समाजं एकीकृत्य उत्सवः अस्ति । अयोध्यां पुनः पुण्यं रामपुरं रूपेण अलङ्कृतं दृष्ट्वा इतिहासस्य पुनर्लेखनम् अस्ति। जय श्री राम इत्यस्य प्रतिध्वनिः यः ध्वजारोहणेन सह भवति सः भारतस्य सांस्कृतिकशक्तेः सन्देशं सम्पूर्णं विश्वं प्रति प्रसारयिष्यति।

हिन्दुस्थान समाचार