ध्वजारोहणसमारोहः - द्वितीयदिनस्य पूजने श्रीरामसहस्त्रनामार्चनम्
अयोध्या, 22 नवंबरमासः (हि.स.)। श्रीराम-जन्मभूमि-तीर्थ-क्षेत्रे भवति स्म भवन्ति च ऐतिहासिक-ध्वजारोहण-कार्यक्रमस्य निमित्तं शनिवासरे द्वितीय-दिने विधिविधानपूर्वकं पूजनं कृतम्। अस्मिन् अवसरि सहस्रं तुलसी-पत्राणि उपयुज्य भगवान् श्रीरामस्य सहस्र-नाम-आर्
ध्वजारोहण समारोह में पूजन


अयोध्या, 22 नवंबरमासः (हि.स.)। श्रीराम-जन्मभूमि-तीर्थ-क्षेत्रे भवति स्म भवन्ति च ऐतिहासिक-ध्वजारोहण-कार्यक्रमस्य निमित्तं शनिवासरे द्वितीय-दिने विधिविधानपूर्वकं पूजनं कृतम्। अस्मिन् अवसरि सहस्रं तुलसी-पत्राणि उपयुज्य भगवान् श्रीरामस्य सहस्र-नाम-आर्चनं जातम्।

आचार्यैः प्रथमे दिने यथा कृतं तथा एव गणपति-पूजनं, पञ्चाङ्ग-पूजनं, षोडश- मातृका-पूजनं कृत्वा मण्डप-प्रवेश-पूजनं संपादितम्। ततः अनन्तरं योगिनी-पूजनं, क्षेत्रपाल-पूजनं, वास्तु-पूजनं, नवग्रह-पूजनं च तथा प्रधान-मण्डल-रूपेण रामभद्र-मण्डलस्य तथा अन्य-मण्डलानाम् आवाहन-पूजनं कृतम्। समारोहस्य मुख्य-यजमानः डॉ॰ अनिल-मिश्रः तथा अन्ये यजमानाः स्व-स्व-अर्द्धाङ्गिनीसहितं पूजनं कृतवन्तः।

अस्मिन् अवसरे मुख्य-आचार्यः चन्द्रभानु-शर्मा, उपाचार्यः रविन्द्र-पैठणे, यज्ञस्य ब्रह्मा तथा आचार्यः पंकज-शर्मा एते सर्वे पूजनं सम्पादयामासुः। पूजन-व्यवस्था-प्रमुखः आचार्यः इन्द्रदेव-मिश्रः तथा आचार्यः पंकज-कौशिकस्य पर्यवेक्षणे सर्वाणि अनुष्ठानानि सम्यक् सम्पन्नानि।

हिन्दुस्थान समाचार / अंशु गुप्ता