(साक्षात्कारः) सेवा किञ्चन कार्यं नास्ति… एकं व्रतम् अस्ति तथा च एतत् जीवनपर्यन्तं चलिष्यति - श्रीकृष्णपाण्डेय
गोरखपुरम्, 22 नवंबरमासः (हि.स.)। अखिलभारतीयविद्यार्थीपरिषद् (अभाविप्) इत्यस्य प्रतिष्ठितः प्राध्यापकयशवंतरावकेलकरयुवापुरस्कारस्य कृते चयनितस्य गोरखपुरप्रदेशीयस्य श्रीकृष्णपाण्डेय ‘आजाद’ इत्यस्य जीवनम् सङ्घर्षपूर्णम् अभूत् अपि तु प्रेरणादायकम् अस्ति
आज़ाद पाण्डेय — “माँ के सपनों को साकार करने को जीवन समर्पित”


आज़ाद पाण्डेय — “माँ के सपनों को साकार करने को जीवन समर्पित”


आज़ाद पाण्डेय — “माँ के सपनों को साकार करने को जीवन समर्पित”


आज़ाद पाण्डेय — “माँ के सपनों को साकार करने को जीवन समर्पित”


आज़ाद पाण्डेय — “माँ के सपनों को साकार करने को जीवन समर्पित”


गोरखपुरम्, 22 नवंबरमासः (हि.स.)। अखिलभारतीयविद्यार्थीपरिषद् (अभाविप्) इत्यस्य प्रतिष्ठितः प्राध्यापकयशवंतरावकेलकरयुवापुरस्कारस्य कृते चयनितस्य गोरखपुरप्रदेशीयस्य श्रीकृष्णपाण्डेय ‘आजाद’ इत्यस्य जीवनम् सङ्घर्षपूर्णम् अभूत् अपि तु प्रेरणादायकम् अस्ति। आजादस्य अभिप्रायः अस्ति यत् कदाचित् जीवनं भङ्गित्त्वा एव नूतनं रूपं प्राप्नोति। अवसादः रोगः न अस्ति, अपितु एकः परिस्थितिरेव अस्ति यस्मात् निर्गन्तुं शक्यते। केवलम् शर्ता अस्ति यत् कश्चित् तं शृणोति, जानाति च।

देवभूमेः उत्तराखण्डस्य राजधानी देहरादून-नगर्याम् अखिलभारतीयविद्यार्थीपरिषदः 71 तमं राष्ट्रिय-अधिवेशनं भवति, तत्र गोरखपुरप्रदेशीयाय श्रीकृष्णपाण्डेय ‘आजाद’ इत्यस्मै प्रतिष्ठितः प्राध्यापक-यशवंतराव-केलकर-युवापुरस्कारः दास्यते। अस्य पुरस्कारस्य कृते तस्य नाम घोषिता भूत्वा हिन्दुस्थानसमाचारसंस्थया आजादेन सह संवादः कृतः। जीवनयात्रा-सङ्घर्षयोः विषये पृष्टः सः अवदत्— यत् कदाचित् जीवनं भङ्गित्वा एव नूतनं आकृति प्राप्तुम् अर्हति। मम अपि जीवनम् एकेन दुर्घटनया एवं परिवर्तितम्। सारक-अपघातेन न केवलं शरीरं, अपि तु मनः अपि अतीव विदलितम्। अनेकमासान् यावत् अहं गम्भीर-अवसादे स्थितः। निराशा, भयः, एकाकित्वम्… इव सर्वम् एव मम परिचयः जातम्। अनुभूयते स्म यत् अधुना जीवनस्य कश्चन अपि उद्देश्यः न अवशिष्यते। किन्तु तादृशे समये मातुः एकः वाक्यः एव मम महती शक्तिरेव अभवत्— “...पुत्र, दुःखं ईश्वरस्य भाषा अस्ति, तस्मात् पलायनं मा कुरु… तस्यार्थं ज्ञातुं प्रयतस्व।” सम्भवतः मातुः एतेन उक्तेन वाक्येन एव मया पुनः जीवनं जीतुं अधिगतम्।

मानसिकरोगिणां सेवाया विचारः भवतः मनसि कथं जातः? इति पृष्टे आजादेन उक्तम्— मम स्वयम् अनुभूतः अवसादः एव मां शिक्षितवान् यत् मानसिक-व्याधिः कश्चित् दोषः नास्ति, केवलं परिस्थितिरेव अस्ति, तथा च सर्वपरिस्थितिभ्यः विश्रामं लब्धुं शक्यते, यदि कश्चित् धैर्येण शृणोति, जानाति, धारयति च। श्रीकृष्णपाण्डेय अवदत्— मार्गेषु भ्राम्यन्तः मानसिकरोगिणः समाजेन ‘उन्मत्ताः’ इति उक्त्वा उपेक्षिताः भवन्ति, किन्तु अन्तः ते केवलं विदलिताः व्यक्तयः भवन्ति। अतः मया निश्चयः कृतः यत् अहं तेषां कृते स्थास्यामि येषां प्रति जगत् उदासीनं जातम्। एतेषां भोजनदाने, चिकित्सायाम्, स्नाने, वस्त्रप्रदानाय च सह परामर्शदाने मम प्रतिदिनं कार्यम् अस्ति। अस्मिन् कार्ये अपि मातुः शिक्षाः स्मरामि— “...परस्य दुःखं पठितुं श‍ृणितुं च शीक्ऱस्व; अर्धा पृथिवी स्वयमेव सम्यक् भविष्यति।”

कारागारेभ्यः कैदीनां काउन्सेलिंग्-कर्मणि अनुभवस्य विषये श्रीकृष्णपाण्डेय अवदत्— यत् कारागारभित्तीनां पृष्ठतः न केवलं अपराधः, अपि तु विदलितम् बाल्यकालम्, दारिद्र्यम्, दुष्सङ्गतिः, क्षणिक-आवेगः इत्यादीनां कथाः अन्तर्निहिताः भवन्ति। बहवः कैदीनः अपराधिनः अल्पं भवन्ति, परिस्थितीनाम् आखेताः बहुमानम् भवन्ति। अतीव सत्यं तु एतत् यत् तेषां अन्तः अपराधात् अधिकं अपराधबोधः वर्तते। तेषां केवलं दण्डः न आवश्यकः, अपि तु उपयुक्ता शृवण-व्यवस्था आवश्यकाः। संवादे पृष्टे कैदीनः बहुशः वदन्ति— “साहेब, प्रथमवारं कश्चित् मानवम् इव अस्माभिः सह उक्तवान्।” एते शब्दाः शृण्वन् अहं मन्ये— यत् मम जीवनम् अर्थवान् जातम्।

अभाविप्-समितेः ‘यशवंतराव-केलकर-युवापुरस्कार’ कृते नाम-चयनं जातम् इति पृष्टे आजादेन अवदत्— यत् एषः पुरस्कारः केवलं मम प्रयत्नानां सम्मानः नास्ति, अपि तु मम मातुः विचारस्य, मम दुःखस्य शिक्षायाः, तेषां अनन्तानां जनानां प्रार्थनानां च सम्मानः अस्ति येषां जीवनं स्प्रष्टुं अवसरः मम प्राप्तः। सेवा कश्चित् कार्यम् नास्ति… मम कृते एकं व्रतम् अस्ति, तथा च एतत् व्रतम् जीवनपर्यन्तं चलिष्यति। सेवायाः प्रेरणायाः विषये आजादेन उक्तम्— यत् मम सर्वश्वासानां आधारः एकः एव— मातुः स्वप्नाः। यदि दुर्घटना न अभविष्यत्, यदि अवसादः न आगच्छेत्, तर्हि अहं एतत् मार्गं सम्भवतः न वरणं कर्तुं शक्नोमि। दुःखेन मार्गः दत्तः, मातुः स्वप्नैः तस्य मार्गस्य अर्थः दत्तः। सेवा मम कृते सामाजिक-क्रिया नास्ति, अपि तु मम व्यक्तिगत-संकल्पः— यत् मातुः स्वप्नान् सर्वथा साकारयितुं प्रयतिष्ये।

तस्य अभिप्रायः— यत् जीवनम् अल्पम् अस्ति, किन्तु कस्यचित् कृते आशा-निमित्तं भवितुम्— एवं महान् जयः। मम प्रयत्नः एव— यत् कश्चित् निराश्रितः न भूक्षुधया निद्रां गच्छेत्, कश्चन मानसिकरोगी मार्गेषु अपमानं भोक्तुं न बाध्येत, कश्चित् कारागारस्थः नित्यं नष्टः इति न मन्येत। एतदेव मम धर्मः, मम मार्गः, मम संकल्पः च।

उल्लेखनीयम्— यत् श्रीकृष्णपाण्डेय ‘आजाद’ इस्माइल-रोटी-बैंक-फाउण्डेशनस्य अध्यक्षः अस्ति, गोरखपुरे एकं रोटी-बैंक च सञ्चालयति। सः गोरखपुरक्षेत्रे निराश्रित-मानसिक-रोगिणां सेवां करोति, उपचारं दत्ते, औषधदानं पुनर्वास-सहायां च दत्ते। कारागारस्थ-बन्दीनां पुनर्वासे, बाल-भिक्षावृत्ति-उन्मूलने, नशामुक्तौ, स्वच्छता-पर्यावरणक्षेत्रे च अस्य योगदानं विशिष्टम्। द्वौ पुनर्वास-केन्द्रौ तेन सञ्चालितौ, जन-जागरूकता-अभियानैः सः अनेकानां बालकानां युवानां च जीवनम् सकारात्मकतया परिवर्तितवान् अस्ति। उत्तरप्रदेश-सर्वकारादिभिः संस्थाभिः च बहवः सम्मानाः तस्मै प्रदानाः जाताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता