मुख्यमंत्री योगी मां गंगायाः पूजनेन बड़े हनुमतः चरणेषु अवनतं शिरः
मुख्यमंत्री माघ मेलापकस्यापि अगृह्णात् सञ्ज्ञानम् प्रयागराजः, 22 नवंबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे प्रयागराजनगरे विभिन्नेषु धार्मिककार्यक्रमेषु भागं गृहीतवान्। सः विधायकहर्षवर्धनवाजपेयी इत्यस्य निवासस्थाने आयोजिते धार्मिकसमा
विश्व प्रसिद्ध बंधवा के लेटे हनुमान जी की पूजा अर्चना करते उप्र के मुख्यमंत्री योगी आदित्यनाथ का छाया चित्र


मुख्यमंत्री माघ मेलापकस्यापि अगृह्णात् सञ्ज्ञानम्

प्रयागराजः, 22 नवंबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे प्रयागराजनगरे विभिन्नेषु धार्मिककार्यक्रमेषु भागं गृहीतवान्। सः विधायकहर्षवर्धनवाजपेयी इत्यस्य निवासस्थाने आयोजिते धार्मिकसमारोहे भागं गृहीतवान्, यत्र सः संकटमोचनहनुमानस्य प्रतिमायाः अभिषेकं कृतवान् । तदनन्तरं सः संगमनासिकायां गत्वा त्रिवेणी पूजनम् (हनुमानस्य भगवतः पूजा) कृत्वा गंगामातुः प्रार्थनां कृतवान् । बडा हनुमानमन्दिरं च गत्वा प्रणामं कृतवान् । सः माघमेलायाः सज्जतायाः अपि समीक्षां कृतवान् ।

मुख्यमन्त्री योगी आदित्यनाथः सर्वप्रथमं रामबागनगरे स्थितस्य सिटी नॉर्थस्य भाजपाविधायकस्य हर्षवर्धनवाजपेयी इत्यस्य निवासस्थानं गतवान् । धार्मिक समारोह के दौरान आदित्यनाथ ने श्रीविजयप्रद हनुमान के प्रतिमा के अभिषेक, पूजा आरती किया। विधायक हर्षवर्धन वाजपेयी ने मुख्यमंत्री योगी आदित्यनाथ को स्मृति चिन्ह प्रदान किया।

मुख्यमन्त्री योगी आदित्यनाथः त्रिवेणी संगमं प्रति गत्वा ततः वीआईपी घाटतः नौकायानेन संगमनासिकां प्राप्तवान् । सः नौकात् यमुनानद्यां कूजन्तः पक्षिणः अपि पोषयति स्म, संगमे प्रार्थनां करोति स्म, ततः गंगामातुः कृते आरतीं करोति स्म । सः गंगामातुः चरणौ प्रणम्य माघमेलस्य सफलतां प्रार्थितवान् । ततः सः हनुमानगलियाराम् अगच्छत् । तत्र समागतं विशालं जनसमूहं मुख्यमन्त्री अभिनन्दितवान्।

बडे हनुमानस्य पादयोः शिरः नत्वा |

मुख्यमन्त्री योगी आदित्यनाथः अपि हनुमानगलियारस्य निरीक्षणं कृतवान् । सः बडे हनुमानमन्दिरस्य अपि दर्शनं कृतवान् । तत्र हनुमानस्य पादयोः पुरतः उपविश्य प्रार्थनां कृत्वा आरतीं कृत्वा संस्कारं च कृतवान् । धार्मिक कार्यक्रमों में कैबिनेट मंत्री स्वतन्त्र देव सिंह, नंदगोपाल गुप्ता 'नंदी', सांसद प्रवीण पटेलः, विधान परिषद सदस्य महेन्द्र सिंह, सुरेन्द्र चौधरी, विधायक सिद्धार्थ नाथ सिंहः, दीपक पटेलः, पूजा पालः, पीयूष निषादो, गुरु प्रसाद मौर्यो, राजमणि कोलः, इत्यादयः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार