मध्यप्रदेशस्य मुख्यमन्त्री डॉ. यादवः महत्यै वीराङ्गनायै झलकारी बाय्यै जयन्त्यां श्रद्धाञ्जलिं समर्प्य नमस्कारं कृतवन्तः
भाेपालम्, 22 नवंबरमासः (हि.स.)। अदम्येन शौर्येण पराक्रेण च ब्रिटिश्-आक्रान्तॄन् भयाक्रान्तान् कृतवत्याः, राणी-लक्ष्मीबायाः परम-सहयोगिन्याः, अमर-वीराङ्गनायाः झलकारी-बाय्याः अद्य शनिवासरे जयन्ती अस्ति। अस्मिन् अवसरि मुख्यमन्त्री डॉ. मोहन-यादवेन तस्या
मुख्यमंत्री डॉ. यादव ने महान वीरांगना झलकारी बाई को जयंती पर किया नमन


भाेपालम्, 22 नवंबरमासः (हि.स.)। अदम्येन शौर्येण पराक्रेण च ब्रिटिश्-आक्रान्तॄन् भयाक्रान्तान् कृतवत्याः, राणी-लक्ष्मीबायाः परम-सहयोगिन्याः, अमर-वीराङ्गनायाः झलकारी-बाय्याः अद्य शनिवासरे जयन्ती अस्ति। अस्मिन् अवसरि मुख्यमन्त्री डॉ. मोहन-यादवेन तस्याः पुण्यस्मरणं कृत्वा विनम्रं नमनं कृतम्।

मुख्यमन्त्रिणा डॉ. यादवेन ‘एक्स्’ इति सामाजिक-माध्यमे प्रकाशिते संदेशे लिखितम् —

“यदा सा रणभूमौ ललकारी, तदा सा झाँस्याः झलकारी। गोरेभ्यः सह युद्धं कर्तुं मार्गं शिक्षयामास। इतिहासे प्रकाशमाना सा भारतस्यैव नारी आसीत्। राणी-लक्ष्मीबायाः सेनायां स्त्री-शाखायाः ‘दुर्गादल’ इत्यस्य सेनापतिः या वीराङ्गना झलकारी-बायी, तस्याः जयन्तौ मम सादरं नमनम्। राष्ट्रं तस्याः योगदानस्य नित्यं ऋणि भविष्यति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता