महाकुम्भेन सदृशं २०२६ तमे वर्षे भविष्यन्तं माघमेलां प्रति आचर्यमाणा सिद्धता - योगी आदित्यनाथः
मुख्यमन्त्रिणा योगिना प्रयागराजमाघमेलाक्षेत्रस्य निरीक्षणं कृतम्। प्रयागराजम्, २२ नवम्बरमासः (हि.स.)। विश्वप्रसिद्धस्य उत्तरप्रदेशस्य प्रयागराजत्रिवेणीतटे प्रतिवर्षं आयोज्यमानस्य माघमेलायाः सिद्धता मुख्यमन्त्री योगी आदित्यनाथेन शनिवासरे अवलोकिताः।
प्रयागराज में मेला क्षेत्र का निरीक्षण करते हुए मुख्यमंत्री योगी आदित्यनाथ का छाया चित्र


मुख्यमन्त्रिणा योगिना प्रयागराजमाघमेलाक्षेत्रस्य निरीक्षणं कृतम्।

प्रयागराजम्, २२ नवम्बरमासः (हि.स.)। विश्वप्रसिद्धस्य उत्तरप्रदेशस्य प्रयागराजत्रिवेणीतटे प्रतिवर्षं आयोज्यमानस्य माघमेलायाः सिद्धता मुख्यमन्त्री योगी आदित्यनाथेन शनिवासरे अवलोकिताः। ते मेलायाः सिद्धतासु दायित्ववन्तः अधिकारीन् निर्देशान् दत्तवन्तः।

मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजस्य संगमतटे आयोजिते माघमेलनस्य भूमिपूजनकार्यक्रमे सहभागीभूतः आसीत्। तस्मिन् काले ते मेलाक्षेत्रस्य निरीक्षणं कृतवन्तः तथा दायित्ववन्तः अधिकारीन् दिशानिर्देशान् दत्तवन्तः। तस्मिन् अवसरे पत्रकारान् संबोध्य तेन उक्तम् मम हर्षः यत् उत्तरप्रदेशसर्वकारः गङ्गा-पूजां कृत्वा महाहनुमान्मन्दिरं च गत्वा माघमेलायाः सिद्धता आरब्धवन्ती। जनपदाधिकारीनेतृत्वे प्रयागराजमेलासस्था महाकुम्भयथातथा महत्त्वपूर्णान् कार्यक्रमान् व्यवस्थितरूपेण नियन्त्रयितुं अनुभवसम्पन्ना अस्ति। २०२६ तस्य माघमेलायाः सिद्धताः २०२४ तस्मात् वर्षात् अपि विस्तीर्णस्तरे क्रियते। अस्माकं लक्ष्यं उच्चस्तरीयसेवाः, विशेषतः प्लाटून्-ब्रिज्-नामकं सेतुम् उपलभ्य करोतु।

मुख्यमंत्री योगी अवदत् अस्मिन् वर्षे मेलां ३ जनवरी (पौष-पूर्णिमा) दिनाङ्के आरभ्यते। अस्मिन् क्रमे १५ जनवरी, २३ जनवरी, १ फरवरी तथा १५ फरवरी इति मुख्यस्नानतिथयः सन्ति। अस्य माघमेलायाः आरम्भः ३ जनवरीतः १ फरवरी २०२६ पर्यन्तं भविष्यति, यस्मिन् अवसरे विशालसंख्यकाः कल्पवासिनः आगमनं करिष्यन्ति इति अपेक्षा अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता