Enter your Email Address to subscribe to our newsletters

नवदेहली, 22 नवंबरमासः (हि.स.)। मुख्यमन्त्री रेखा गुप्ता अद्य दिल्ली हाट पीतमपुरा मध्ये विविध निवासिका कल्याण संघैः (RWA) सह इलेक्ट्रिक हीटर इति वितीर्णवती।
मुख्यमन्त्री उक्तवती यत्, शासनस्य अस्य प्रयत्नस्य लक्ष्यं शिशिरकाले मुक्तं अलावं दहन् उत्पाद्यमानधूमेः प्रदूषणस्य न्यूनताम् साधनं च। मुख्यमन्त्री एक्स् पोस्टे लिखितवती यत्, मुक्ताग्निः यत्र प्रदूषणं वर्धयति, तत्र इलेक्ट्रिक हीटरः सुरक्षितः, स्वच्छः, व्यावहारिकः च विकल्पः अस्ति। एषः लघुः पादः अपि प्रदूषणनियन्त्रणे महतीं सहायता दातुं शक्नोति। ते अनुवदन्ति यत्, अस्माकं शासनं प्रदूषणनियन्त्रणं सर्वोच्च-प्राथमिकता दत्वा सर्वेषु क्षेत्रेषु मिशन-मोदेन कर्म कुर्वन्ति। अपशिष्टपर्वता निरन्तरं न्यूनताम् अनुचिन्त्यन्ते, स्वच्छता वृक्षारोपणाभियाने च निरन्तरं कार्यं कृतम्। मार्गेषु जलसिंचनम्, यान्त्रिक-स्वीपिङ् च प्रभावशाली कृतम्। तस्मात् स्मॉग्-टावरः स्थाप्यते, प्रदूषणं जनयन्ति वाहनानि औद्योगिकाः च संस्थाः च निरन्तरं निरीक्षिताः।
मुख्यमन्त्री उक्तवती यत्, देहलीनगरे प्रदूषणनियन्त्रणं अस्माकं संकल्पः, अस्माकं उत्तरदायित्वं च, अस्माकं प्राथमिकतायाः च। अस्माकं सर्वेषां सहभागिता एव प्रदूषणविरुद्धे युद्धे सफलतायाः प्रभावशाली साधनम्। अस्मिन् अवसरे संसदीयप्रतिनिधिः प्रवीण् खंडेलवाल्, मन्त्रिपरिषद् सदस्यः मनजिन्दर् सिंह् सिरसा, विधायकः तिलक् राम् गुप्ता, राजकुमार् भाटियाः च आरडब्ल्यूए प्रतिनिधयः च उपस्थिताः।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता