नोएडाराज्ये मेदान्ताचिकित्सालये २७ नवम्बरदिनाङ्के मुख्यमन्त्री उद्घाटनं करिष्यति
नोएडा, २२ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः आगामि २७ नवम्बरदिनाङ्के नोएडानगरस्य पञ्चाशत्-क्षेत्रे (सेक्टर् ५०) नवनिर्मितस्य मेदान्ताचिकित्सालयस्य उद्घाटनं करिष्यन्ति। अस्य विषये आरक्षकविभागस्य, जनपदाप्रशासनस्य च अधिकार
मेदांता अस्पताल का 27 नवंबर को मुख्यमंत्री करेंगे उद्घाटन


नोएडा, २२ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः आगामि २७ नवम्बरदिनाङ्के नोएडानगरस्य पञ्चाशत्-क्षेत्रे (सेक्टर् ५०) नवनिर्मितस्य मेदान्ताचिकित्सालयस्य उद्घाटनं करिष्यन्ति। अस्य विषये आरक्षकविभागस्य, जनपदाप्रशासनस्य च अधिकारीणां सिद्धताः आरब्धाः सन्ति।

आरक्षकायुक्ता लक्ष्मीसिंहा तथा गौतमबुद्धनगरस्य जनपदाधिकारी मेधारूपम् इत्येते स्व-स्वदलेन सह चिकित्सालयं प्राप्य कार्यक्रमस्य विषये चिकित्सालयप्रबन्धनात् सूचनां अलभन्त। तत्र सुरक्षाव्यवस्थायाः सिद्धता अवलोक्य स्वाधीनाधिकारिणः निर्देशितवन्तौ। आरक्षकायुक्ता जनपदाधिकारी च हेलीपैडस्थानकापि निरीक्षणं कृतवन्तौ।

जनपदाप्रशासनस्य अधिकारीणां अनुसारं मुख्यमन्त्री योगी २७ नवम्बर् दिनाङ्के नोएडानगरस्य सेक्टर् ५० स्थितस्य नवनिर्मितस्य मेदान्ता-चिकित्सालयस्य उद्घाटनं कर्तुं शक्नुवन्ति। अद्यापि तु अस्य आधिकारिकः कार्यक्रमः न प्राप्तः, किन्तु मुख्यमन्त्रीकार्यालयात् प्राप्तानां निर्देशानां अनुसारम् अधिकारीभिः सिद्धता आरभिता।

लब्धस्य विवरणस्य अनुसारं २७ नवम्बर् दिवसे मुख्यमन्त्री प्रातःकाले प्रथमं गाज़ियाबादं गमिष्यन्ति। तत्र मेरठ्मार्गे जैनसमाजेन आयोजिते कार्यक्रमे भागं ग्रहीष्यन्ति तथा एकस्य प्रतिमायाः अनावरणं करिष्यन्ति। मुख्यमन्त्रिणः तत्र प्रायः एकहोरायाः कार्यक्रमः अस्ति। अस्मिन् विषयि गाज़ियाबादस्य पूर्वसांसद् रमेशचन्द्रतोमरः जैनसमाजस्य जनैः सह लखनऊम् अगत्य मुख्यमन्त्रिणा सह मेलनं कृतवान् आसीत्, तेन च समयः याचितः आसीत्। मुख्यमन्त्रिणः नोएडा-आगमनकाले भंगेल्-एलीवेटेड्-रोड् इत्यस्य मार्गस्य अपि उद्घाटनं सम्भवति, किन्तु अद्यापि तस्य औपचारिकः कार्यक्रमः न आगतः।

हिन्दुस्थान समाचार / अंशु गुप्ता