Enter your Email Address to subscribe to our newsletters

प्रसिद्धः रंगमञ्चकलाकारः च चलचित्रतथा दूरदर्शनकलाकारः विश्वमोहनः बडोलः २३ नवम्बर, २०२० तमे संवत्सरे ८५ वर्षे आयुषि निधनं कृतवान्। तस्य जन्म १९३६ तमे संवत्सरे उत्तराखण्डराज्ये पौड़ीविकासखण्डे ढांगू ग्रामे ठठोली इत्यस्मिन् ग्रामे जातम्। १९६२ तमे संवत्सरे सः दिल्ली विश्वविद्यालयात् आङ्ग्लभाषायां बी.ए. ऑनर्स अङ्गीकृतवान् च ‘वॉइस् ऑफ अमेरिका’ रेडियो संस्थायां सम्मिलितः।
सः लघुग्रामात् निर्गत्य मुंबई नगरे स्वशक्त्या समर्थकलाकारः इत्यस्मिन् ख्यातिं प्राप्तवान्। पेशेवरपत्रकाररूपेण तेन स्वयंकर्म आरभ्य १९६५ तः १९९३ पर्यन्तं विविधेषु प्रतिष्ठितेषु पत्रपत्रिकासु दूरदर्शनस्य च माध्यमेन पत्रकारितायां संलग्नः अभवत्। सः साउथ-एशियादेशानां वार्तासंपन्नविशेषज्ञः मन्यते। तेन अमेरिका, मिस्र, सीरिया, मेक्सिको, अर्जेन्टिना, पेरू, जर्मनी, स्विट्ज़रलैंड, हंगरी, चेकोस्लोवाकिया, बांग्लादेश, श्रीलंका, रूस, जापान, पाकिस्तान, नेपालादिषु देशेषु वृत्तान्तार्थं यात्राः कृताः।
अनन्तरं तेन कला-जगत्प्रवेशः कृत्वा दिल्ली-नाट्यशालासु कर्म कृतम्। विश्वमोहनः बडोलः स्वपञ्चदशदशककार्ये आकाशवाणी कृते चतुरशताधिक नाट्याः अदा कृतवान्। आशुतोष गोवारिकरस्य चलचित्रे ‘स्वदेश’ सहित अनेकेषु लोकप्रियचलचित्रेषु अपि सः अभिनयम् अदा कृतवान्। दूरदर्शनधारावाहिकेषु च चलचित्रेषु च सः भागं गृह्णाति। ‘जोधा अकबर’, ‘मुन्नाभाई एम.बी.बी.एस.’, ‘जॉली एल.एल.बी. २’ इत्यादिषु चलचित्रेषु अक्षयकुमारस्य पितुः पात्रे स्मरणीयं अभिनयं कृतवान्।
अन्य महत्वपूर्ण घटनाक्रम
११६५ – पोप् एलेक्ज़ान्डर तृतीयः निर्वासनात् रोमं प्रत्यागतः।
१७४४ – ब्रिटिश प्रधानमंत्री जान् कार्टरे राजीनामं दत्तवान्।
१८९० – इटलीदेशे सामान्यनिर्वाचनम् अभवत्।
१८९२ – लोमानी-कांगो युद्धे बेल्जियमेन अरब् पराजितः।
१९०४ – अमेरिका देशे सेन्ट-लुईस् तृतीयः ओलम्पिक् क्रीड़ासमापनम्।
१९४६ – वियतनामे हैफ्योंग नगरे फ्रान्सीय नौसेनायाः जहाजे भीषणः अग्नि-दग्धः, षष्ठसहस्र जनानां मृत्युः।
१९८३ – भारतदेशे प्रथमं राष्ट्रमण्डलशिखरसमितिः।
१९८४ – लन्दनस्य ऑक्सफोर्ड् सर्कस स्टेशन आग्निदग्धतया सहस्रशः जनाः बन्दाः।
१९९६ – इथियोपियायाः अपहृत विमानस्य ईंधनसमाप्त्या हिंदमहासागरं पतितम्, चालकदलसहित १७५ जना, यस्मात् १०० जनानां मृत्यु।
१९९७ – साहित्य अकादमी पुरस्कार विजेता निराद् सी. चौधरी शताब्दिपूर्णाः।
२००२ – जी-२० सभा नवदेहली।
नाइजीरियाेऽनुरूपितं विश्वसुंदरी प्रतियोगिता लन्दनं स्थानान्तरितम्।
२००६ – अमेरिका रूसस्य सुखोई जेटनिर्माणकम्पनी प्रति प्रतिबन्धमुक्तिः।
२००७ – ऑस्ट्रेलिया निर्वाचनं, लेबर पार्टी विजयी।
२००८ – जम्मू-कश्मीर विधानसभा निर्वाचन द्वितीयचरणे ६५% मतदान।
२००९ – फिलिपीन्से ३२ मीडियाकर्मिणां हत्या।
जन्म
१९०१ – नवकृष्ण चौधरी – उड़ीसा द्वितीय मुख्यमंत्री।
१९१४ – कृष्णचन्दरः – हिन्दी-उर्दू प्रसिद्धः कथाकारः।
१९२६ – सत्यसाईंबाबा – आध्यात्मिकः गुरुः।
१९३० – गीतादत्त – सुप्रसिद्धा पार्श्वगायिका।
१८९७ – नीरद चन्द्र चौधरी – भारतजन्मा प्रसिद्धः बंगाल-इंग्लिश लेखकः।
निधनम्
२०२३ – फ़ातिमा बीबी – भारतस्य सर्वोच्चन्यायालयपूर्व न्यायाधीशः।
२०२० – तरुण गोगोई – असमपूर्व मुख्यमंत्री।
२०२० – विश्वमोहनः बडोलः – चलचित्र-तथा दूरदर्शनकलाकारः।
१९१२ – सखाराम् गणेश देउसकर – क्रान्तिकारकः लेखकः, इतिहासज्ञः, पत्रकारः।
१९७७ – प्रकाशवीरशास्त्री – लोकसभा सदस्यः, संस्कृतविद्वान्, आर्यसमाजनेता।
१९७१ – रामउग्रहपांडेयः – महावीरचक्रसम् सम्मानितः वीरसैनिकः।
१९३७ – जगदीशचन्द्रबोसः – वैज्ञानिकः।
१९९० – रोल्ड डॉल् – २०वीं शताब्द्याः महान् लेखकः।
महत्त्वपूर्ण अवसराः
राष्ट्रिय औषधिदिवसः (सप्ताह)
राष्ट्रिय एकतादिवसः (सप्ताह)
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता