Enter your Email Address to subscribe to our newsletters

औरैया, 22 नवम्बरमासः (हि. स.)।उत्तरप्रदेशस्य औरैयामण्डलस्य बिधुनातहसीलस्य संवालियाग्रामे सार्वजनिकशौचालयः वर्षाणां यावत् अपूर्णः अस्ति, येन ग्रामजनानां भक्तानां च महती असुविधा भवति। शौचालयस्य संरचना सम्पन्नम् अस्ति, परन्तु तत् अप्रयुक्तं वर्तते इति स्थानीयजनाः वदन्ति। जलं, विद्युत्, अन्येषां आवश्यकसुविधानां विना शौचालयः केवलं प्रदर्शनं जातम् ।
ग्रामजनानां मते ग्रामपञ्चायतद्वारा अनेकवारं जनप्रतिनिधिभ्यः उत्तरदायीभ्यः च अस्य विषयस्य सूचना दत्ता अस्ति, परन्तु केनापि प्रभावी कार्यवाही न कृता। शौचालयस्य जलपाइपलाइनम् अस्ति चेदपि अत्र नलस्य अभावः अस्ति, अन्तः बहिः च सम्यक् स्वच्छतायाः, प्रकाशस्य च व्यवस्था नास्ति ।
संवलिया ग्रामे विशालः खाटूश्यामबाबामन्दिरः सम्पूर्णे प्रदेशे आस्थायाः केन्द्रम् अस्ति । प्रतिदिनं शतशः भक्ताः मन्दिरं गच्छन्ति, एकादश्यां तु जनसमूहः प्रफुल्लितः भवति । फलतः मन्दिरात् अल्पदूरे स्थितस्य अस्य शौचालयस्य उपयोगे असमर्थता असुविधां वर्धयति । महिलाः, वृद्धाः च भक्ताः सर्वाधिकं कष्टानां सामनां कुर्वन्ति ।
ग्रामजनाः गंगासिंह, उदयभान, राजेश, उमाशंकर, आलोक इत्यनेन आग्रहः कृतः यत् सम्बन्धिताधिकारिणः विभागीयाधिकारिणः च एतत् विषयं गम्भीरतापूर्वकं गृहीत्वा शौचालयनिर्माणकार्यं तत्क्षणं सम्पन्नं कुर्वन्तु, येन ग्रामजनाः, मन्दिरं आगच्छन्तः भक्ताः च राहतं प्राप्नुयुः।
---------------
हिन्दुस्थान समाचार