Enter your Email Address to subscribe to our newsletters

कठुआ, 22 नवंबरमासः (हि.स.)।उपायुक्त कथुआ राजेश शर्मा इत्यनेन व्यापककृषिविकासकार्यक्रमस्य, किसानखुशलगारण्टीयोजनायाः, जम्मू-कश्मीरसामुदायिकसिंचनपरियोजनायाः च अन्तर्गतं परियोजनावारप्रगतेः समीक्षां कर्तुं सम्बन्धितविभागानाम् अधिकारिभिः सह बैठकः कृता।
सत्रे उपायुक्तेन एतेषां कार्यक्रमानां अन्तर्गतं कार्यान्वितानां विविधानां उपक्रमानाम् विस्तृतं मूल्याङ्कनं कृतम्। किसान साथी, दक्ष किसान, एचएडीपी ऋण, बीज तथा बीज गुणन श्रृङ्खला विकास, विशेषसस्यानां, सब्जानां, विदेशीयशाकानां च प्रवर्धनं, मधुमक्खीपालनं, मशरूम उत्पादनं, एकीकृतकृषिव्यवस्था, वाणिज्यिकपुष्पकृषिः, वर्षापोषितक्षेत्रविकासः, मृदा-भूमिसंसाधनसूचनाव्यवस्था च अन्तर्गतं प्रगतेः समीक्षा कृता
उपायुक्तेन मटन-उत्पादने आत्मनिर्भरतां, मत्स्य-ट्राउट्-उत्पादने प्रौद्योगिकी-उन्नयनं च उद्दिश्य हस्तक्षेपाणां स्थितिः अपि आकलनीया। विभागवारप्रगतेः समीक्षां कुर्वन् उपायुक्तः सम्बन्धिताधिकारिभ्यः स्वप्रयत्नानाम् त्वरिततां कृत्वा सर्वाणि प्रचलितानि परियोजनानि समये एव सम्पन्नं कर्तुं निर्देशं दत्तवान्। सभायां कथुआ-नगरस्य मुख्यपुलिसपदाधिकारी रंजीतठाकुरः कृषिः, उद्यानपालनं, पशुपालनं, मेषपालनं, मत्स्यपालनं, सहकारी, इत्यादिविभागानाम् अधिकारिणः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार