Enter your Email Address to subscribe to our newsletters

बाराबंकी, 22 नवंबरमासः (हि.स.)।। सुप्रसिद्धे तीर्थे लोधेश्वर–महादेवा–महोत्सवे द्विदिवसीया दंगल–स्पर्धा अध्यक्षेन रामनगर–रामशरण–पाठकेन, संजय–तिवारिणा च हनुमानगढ़ी–अयोध्यायाः महन्त–बाबा–बलरामदासेन च संयुक्तरूपेण सूचीकर्त्रा फीता–छेदनसमये मल्लानां करस्पर्शेन च शुभारम्भिता।
प्रथमकुश्ती नेपालदेशीयस्य लकी–थापा तथा सूरज–पहलवानस्य मध्ये अभवत्। तीक्ष्णस्पर्धायां लकी–थापा नाम मल्लः सूरजं चतुर्धा भूमौ निपात्य विजयं प्राप्तवान्।द्वितीया कुश्ती मुल्तानी–उन्नाव–मल्लस्य तथा मोनू–दिल्ली–मल्लस्य मध्ये जाताऽभूत्, या समत्वेन समाप्ता।तृतीयं स्पर्धाप्रतियोगित्वं मोहम्मद–परवेज–सहारनपुरीयस्य तथा धर्मेन्द्र–गोरखपुरीयस्य मध्ये अभवत्, यस्मिन् परवेज विजयी अभवत्।
चतुर्थे स्पर्धायां मोनू–दिल्ली–मल्लः गट्टू–बस्ती–मल्लं पराजितवान्। पञ्चमे स्पर्धायां सोनू–राजस्थान–मल्लस्य तथा मोहम्मद–भूर–जम्मू–कश्मीर–मल्लस्य मध्ये मुकाबलं जातम्, यस्मिन् भूरा–नाम मल्लः सोनुं चतुर्धा निपात्य विजयं लेभे। षष्ठे मुकाबले साधु–मल्लः–बस्ती तथा मुल्तानी–उन्नाव–मल्लयोः मध्ये स्पर्धा अभवत्, यत्र मुल्तानी जयम् अलभत। सप्तम्यां प्रतियोगितायां अनिलनन्दिनी–नगर–अयोध्या–मल्लयोः मध्ये स्पर्धा अभवत् या समत्वेनावसाने स्थितिः प्राप्ता।
अष्टमे मुकाबले अरुण–पहलवान–आग्रा तथा नवाज–अली–पञ्जाब–मल्लयोः मध्ये प्रतियोगिता अभवत्, सा अपि समत्वेन समाप्ता। दंगलदर्शनार्थं विशालः जनसागरः समायातः। सुरक्षा–व्यवस्था सुगठिता स्यात् इति कारणेन आरक्षकैः कष्टसाध्या व्यवस्था कृताऽभूत्। दंगल–प्रतियोगितायां उपस्थितस्य पूर्व–विधायकस्य शरद–कुमार–अवस्थेः दंगल–संयोजक–मण्डलेन 21 किलोग्रामभार–मालया भव्यं स्वागतं कृतम्। पूर्व–विधायकेन अन्त्यां महतीं नवीं कुश्ती जल्लाद–पहलवान–थापा–मल्लयोः मध्ये आयोजितवती, या कुश्ती समत्वेन समाप्ता। एषा कुश्ती द्वितीयदिने अन्तिम–स्पर्धारूपेण निश्चिताऽभवत्।
अस्मिन् प्रसंगे संयुक्त–मजिस्ट्रेट–मेला–सचिवा गुञ्जिता–अग्रवाल, क्षेत्राधिकारी–गरिमापन्त, तहसीलदार–विपुलकुमारसिंहः, नायबतहसीलदारः–विजयप्रकाशतिवारी, राजस्वनिरीक्षक–ओमप्रकाश, लेखपाल–गुरुशरणसन्तोष इत्यादयः पूर्व–सभासद्–दयाशंकरतिवारी, ग्रामप्रधान–बृजेशशर्मा, प्रखरअवस्थी, विकाससिंहः, रविपाण्डेयः, सोनू–गुप्ता च अन्ये च बहवः मान्यजनाः उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता