Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 22 नवंबरमासः (हि.स.)। केंद्रीयसंस्कृति–पर्यटन–मन्त्री श्री गजेन्द्रसिंहशेखावतेन मतदाता-सूच्याः विशेषगहनपुनरीक्षणस्य (SIR) विषयं गृह्य कांग्रेस्–दलकृतस्य राजनीतेः प्रबलालोचना कृता। सः कथितवान् यत् निष्पक्षं निर्वाचनं च समयबद्धं मतदाता-सूच्याः पुनरीक्षणं निर्वाचन–आयोगस्य संवैधानिक–कर्तव्यं अस्ति। कांग्रेस् स्वस्य विरोधाभासे बद्ध्वा अस्य प्रक्रियायाः विरोधं कुर्वन्ति।
शनिवासरे विमानक्षेत्रे मीडिया–सम्बद्धं संवादे मन्त्री श्री शेखावतः उक्तवान् यत् निष्पक्षं, शुचितापूर्णं च निर्वाचनं सुनिश्चितं करणं तथा मतदाता-सूच्याः पुनरीक्षणं करणं संविधानेन प्रदत्तानाम् अधिकाराणाम् अधीनं निर्वाचन–आयोगस्य दायित्वं अस्ति। अस्मिन्विधे स्पेशल् इन्वेस्टिगेटिव् रिव्यूज् पूर्वम् अपि अनेकवारं जाताः। एषा प्रक्रिया सामान्या, राष्ट्रव्यापी च अस्ति। ते चेतयन्ति यत् कांग्रेसदलः स्वस्य नेता महाराष्ट्रनिर्वाचनानन्तरं अपि मतदाता-सूच्यायाम् दोषं इत्युक्त्वा आक्षेपं कुर्वन्तः। ततो हाइड्रोजन्–बम्ब् इत्यत्र वा एटम्–बम्ब् इत्यत्र भिन्न–भिन्न उद्घाटनानि कुर्वन्तः। अद्य विशेष–गहन–पुनरीक्षणस्य आरम्भे, तर्हि ते तत्रैव राजनीतिकं कुर्वन्ति। शेखावतः उक्तवन्तः यत् कांग्रेस् एषा कृतिः स्पष्टयति यत् सर्वं राजनीतिक–दृष्ट्या एव ते पश्यन्ति।
पूर्व–मुख्यमन्त्री अशोकगहलोतस्य प्रश्ने, यत् “विशेष–गहन–पुनरीक्षणं केवलं 12 राज्यों मध्ये एव कथम्?” इति, शेखावतः उत्तरं दत्तवान् यत् चिन्ता मा कुर्यात्, सर्वेषु राज्येषु अपि एषा प्रक्रिया भविष्यति। राष्ट्रव्यापी प्रक्रिया चरणानुसारं प्रवर्तते। पूर्वं पञ्चेषु राज्यानि अभवत्, अधुना द्वादशमध्ये आरभते, अवशिष्टेषु राज्यानि अपि एषा समीक्षा सम्पन्नतां प्राप्य आरभ्यते। अत्र संशयः वा संदेहः नास्ति।
मन्त्रिणः बिहार–निर्वाचनस्य जनादेशं स्मृत्वा उक्तवन्तः यत् जनतायाः निर्णयेन विभाजनकारी–राजनीतिः सम्पूर्णतया निराकृता। बिहारनिर्वाचनात् पश्चात् जनतया स्पष्टं संदेशं प्रदत्तम् यत् न राष्ट्रे विभाजनाय राजनैतिकं, न भञ्ज, न दुर्व्यवहार–राजनीतिः प्रचलिष्यति। न राष्ट्रे केवलं परिवार–राजनीतिः प्रचलिष्यति। केवलं विकास–राजनीतिः एव राष्ट्रे प्रचलिष्यति, राष्ट्रस्य विकासार्थ प्रेरितं, समर्पितं च। यदि विपक्षः एषः संदेशः न अवगच्छति, तर्हि पश्चिम–बंगाल्, असम इत्यादिषु आगामी निर्वाचनानन्तरं जनतया पुनः संदेशः प्रदत्तः भविष्यति।
शेखावतः कांग्रेस्–राजनीत्याः मूलं स्पर्श्य ऐतिहासिक–सन्दर्भं समुपस्थापयन्ति। सः कथितवान् यत् कांग्रेसस्य प्रत्येकं पादक्रमः सदा सत्ता–प्रेरितः आसीत्। वन्दे मातरम्–गीतस्य उदाहरणं अददात्, यत् आनंदमठे बंकिमचन्द्रदत्तेन रचितं वन्दे मातरम् गीतं, यः स्वतंत्रता–संग्रामस्य मन्त्रः अभवत्, तं अपि स्वस्य सत्ता–आसनलाभाय विभाजनस्य कृतपापं कुर्वन्तः। तेन पापेन, यथा प्रधानमन्त्रिणा उक्तम्, राष्ट्रविभाजनस्य आधारः स्थाप्यते। जीवनपर्यंत यः बाँटने, तोड़ने राजनैतिकं कुर्वन् स्वकियं स्वार्थं सर्वोपरि धृत्वा सर्व निर्णयान् कृतवान्, ते अन्यं चिन्तयितुं न शक्नुवन्ति।----------------------------
हिन्दुस्थान समाचार / अंशु गुप्ता