Enter your Email Address to subscribe to our newsletters


मत्स्यबीजोत्पादने राज्यं देशे षष्ठस्थाने अस्ति।
रायपुरम्, 22 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य कृषिविकास-किसानकल्याण तथा मत्स्यपालन-मन्त्री रामविचार–नेताम् आज शनिवासरे इन्दिरा-गान्धी-कृषि-विश्वविद्यालयस्य परिसरे स्थिते कृषि-मण्डपम्-सभागारे आयोजितायां विश्वमात्स्यिकी-दिवस-निमित्तायां एकदिवसीय-मत्स्यकृषक–सङ्गोष्ठ्यां सम्मिलितः आसीत्। सङ्गोष्ठीं सम्बोधितुं मन्त्री नेताम् अवोचत् यत् प्रतिवर्षं नवम्बर-मासस्य एकविंशतितमे दिने विश्वमात्स्यिकी-दिवसः आचर्यते, यस्य उद्देश्यं मत्स्यपालनस्य महत्वं, मत्स्यजीवी-समुदायस्य अधिकाराः, आर्थिक-जीवनम्, आहार-सुरक्षा, सांस्कृतिक-परम्परा, समुदाय-सशक्तीकरणं च विषये जनजागरणं कर्तुं भवति। सः अवदत् यत् छत्तीसगढ-राज्यं स्व-स्थापनेन पंचविंशतिवर्षाणि पूर्य रजत-जयंतीम् आचरति। राज्ये स्वाभाविकरूपेण मत्स्यपालनस्य अपाराः संसाधनाः उपलब्धाः सन्ति। मत्स्यकृषकानां विकासार्थं केवलं नूतन-प्रयुक्तीनां, कौशल-विकासस्य, आर्थिक-प्रोत्साहनस्य, सहाय्यस्य च आवश्यकता अस्ति।
मन्त्री नेताम् अवोचत् यत् राज्यनिर्माणात् परं राज्ये केन्द्र-राज्ययोजनानां (यथा—राष्ट्रीय-कृषिविकासयोजना, नील-काति-योजना, प्रधानमन्त्रीमत्स्यसम्पदायोजना इत्यादि) माध्यमेन मत्स्यपालन-विकासस्य निरन्तरम् प्रयत्नः क्रियते। सम्प्रति राज्ये १,३०,००१ जलस्रोताः (२.०३९ लाख हेक्टेयर) सन्ति, यत्र अष्टानवत्यधिक-शतांशे मत्स्यपालनं प्रवर्तमानम्। ३५७१ किमी नदीय-जलक्षेत्रं च उपलब्धम्।
सघन-मत्स्यपालनार्थं निजी-क्षेत्रे ७५८० हेक्टेयर अतिरिक्त-जलक्षेत्रं निर्मितम्।
मन्त्रीरेव अवोचत्—मत्स्यपालनस्य आधारभूत-आवश्यकता गुणवत्तायुक्तं मत्स्यबीजम्। राज्यं मत्स्यबीज-उत्पादन-क्षेत्रे अग्रस्थानं प्राप्तुं सतत् प्रयत्नशीलम् अस्ति। अद्यावधि ८२ नूतन-हैचरी–निर्माणं कृत्वा १२० हैचरिभिः ५८३ करोड़ मत्स्यबीजं प्रतिवर्षः उत्पाद्यते, तथा च राज्यं देशे षष्ठस्थाने वर्तते। राज्यं आत्मनिर्भरम् एव, किन्तु अन्य-राज्यानि प्रति निर्यातनं अपि क्रियते।रायपुर–दुर्ग–बिलासपुर–जांजगीर–क्षेत्रेषु थोक-मत्स्यमार्केट-स्थापनम् अपि कृतम्। विपणनव्यवस्थां सुदृढतां नीतुं १००८ मोटरसायकल–आइस-बॉक्स–थ्री–व्हीलर–इन्सुलेटेड–ट्रक–लाइव–फिश–वेङ्कट–वाहनादयः वितरिताः।
मत्स्यपालनम् ग्रामीण-बेरोजगारी-निवारणस्य सशक्त-साधनम् इति अपि कार्यक्रमे निर्दिष्टम्। मछुआ-बोर्ड-अध्यक्षः भरत-मटियारा, विधायकः मोतीलाल-साहू, विभागस्य संचालकः एम्.एस्. नाग इत्यादयः अपि सङ्गोष्ठीं सम्बोधितवन्तः। नाग-महोदयः अवोचत् यत् छत्तीसगढ-राज्ये उपलब्धाः प्राकृतिक-संसाधनाः मत्स्यपालनस्य उत्कर्षे विशेषं योगदानं ददति, तथा १८४० प्राथमिक-मत्स्य-सहकारी-समितिभिः सह ६३,२८० सदस्याः मत्स्यपालनं कुर्वन्ति। अन्ते सङ्गोष्ठ्यां मछुआ-संघेन हितग्राहिणेभ्यः लाभांश-चेकः अपि प्रदत्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता