मत्स्यकृषकानाम् आर्थिकसमृद्ध्यै नूतनां तकनीकीं कौशलविकासं च अवलम्बनीयम् - मन्त्री रामविचार–नेताम्
कृषिमन्त्री विश्वमात्स्यिकी–दिवसे आयोजिते कृषक–सङ्गोष्ठ्यां सम्मिलिताः अभवन्।
विश्व मात्स्यिकी दिवस पर आयाेजित मत्स्य कृषक संगोष्ठी


विश्व मात्स्यिकी दिवस पर आयाेजित मत्स्य कृषक संगोष्ठी


मत्स्यबीजोत्पादने राज्यं देशे षष्ठस्थाने अस्ति।

रायपुरम्, 22 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य कृषिविकास-किसानकल्याण तथा मत्स्यपालन-मन्त्री रामविचार–नेताम् आज शनिवासरे इन्दिरा-गान्धी-कृषि-विश्वविद्यालयस्य परिसरे स्थिते कृषि-मण्डपम्-सभागारे आयोजितायां विश्वमात्स्यिकी-दिवस-निमित्तायां एकदिवसीय-मत्स्यकृषक–सङ्गोष्ठ्यां सम्मिलितः आसीत्। सङ्गोष्ठीं सम्बोधितुं मन्त्री नेताम् अवोचत् यत् प्रतिवर्षं नवम्बर-मासस्य एकविंशतितमे दिने विश्वमात्स्यिकी-दिवसः आचर्यते, यस्य उद्देश्यं मत्स्यपालनस्य महत्वं, मत्स्यजीवी-समुदायस्य अधिकाराः, आर्थिक-जीवनम्, आहार-सुरक्षा, सांस्कृतिक-परम्परा, समुदाय-सशक्तीकरणं च विषये जनजागरणं कर्तुं भवति। सः अवदत् यत् छत्तीसगढ-राज्यं स्व-स्थापनेन पंचविंशतिवर्षाणि पूर्य रजत-जयंतीम् आचरति। राज्ये स्वाभाविकरूपेण मत्स्यपालनस्य अपाराः संसाधनाः उपलब्धाः सन्ति। मत्स्यकृषकानां विकासार्थं केवलं नूतन-प्रयुक्तीनां, कौशल-विकासस्य, आर्थिक-प्रोत्साहनस्य, सहाय्यस्य च आवश्यकता अस्ति।

मन्त्री नेताम् अवोचत् यत् राज्यनिर्माणात् परं राज्ये केन्द्र-राज्ययोजनानां (यथा—राष्ट्रीय-कृषिविकासयोजना, नील-काति-योजना, प्रधानमन्त्रीमत्स्यसम्पदायोजना इत्यादि) माध्यमेन मत्स्यपालन-विकासस्य निरन्तरम् प्रयत्नः क्रियते। सम्प्रति राज्ये १,३०,००१ जलस्रोताः (२.०३९ लाख हेक्टेयर) सन्ति, यत्र अष्टानवत्यधिक-शतांशे मत्स्यपालनं प्रवर्तमानम्। ३५७१ किमी नदीय-जलक्षेत्रं च उपलब्धम्।

सघन-मत्स्यपालनार्थं निजी-क्षेत्रे ७५८० हेक्टेयर अतिरिक्त-जलक्षेत्रं निर्मितम्।

मन्त्रीरेव अवोचत्—मत्स्यपालनस्य आधारभूत-आवश्यकता गुणवत्तायुक्तं मत्स्यबीजम्। राज्यं मत्स्यबीज-उत्पादन-क्षेत्रे अग्रस्थानं प्राप्तुं सतत् प्रयत्नशीलम् अस्ति। अद्यावधि ८२ नूतन-हैचरी–निर्माणं कृत्वा १२० हैचरिभिः ५८३ करोड़ मत्स्यबीजं प्रतिवर्षः उत्पाद्यते, तथा च राज्यं देशे षष्ठस्थाने वर्तते। राज्यं आत्मनिर्भरम् एव, किन्तु अन्य-राज्यानि प्रति निर्यातनं अपि क्रियते।रायपुर–दुर्ग–बिलासपुर–जांजगीर–क्षेत्रेषु थोक-मत्स्यमार्केट-स्थापनम् अपि कृतम्। विपणनव्यवस्थां सुदृढतां नीतुं १००८ मोटरसायकल–आइस-बॉक्स–थ्री–व्हीलर–इन्सुलेटेड–ट्रक–लाइव–फिश–वेङ्कट–वाहनादयः वितरिताः।

मत्स्यपालनम् ग्रामीण-बेरोजगारी-निवारणस्य सशक्त-साधनम् इति अपि कार्यक्रमे निर्दिष्टम्। मछुआ-बोर्ड-अध्यक्षः भरत-मटियारा, विधायकः मोतीलाल-साहू, विभागस्य संचालकः एम्.एस्. नाग इत्यादयः अपि सङ्गोष्ठीं सम्बोधितवन्तः। नाग-महोदयः अवोचत् यत् छत्तीसगढ-राज्ये उपलब्धाः प्राकृतिक-संसाधनाः मत्स्यपालनस्य उत्कर्षे विशेषं योगदानं ददति, तथा १८४० प्राथमिक-मत्स्य-सहकारी-समितिभिः सह ६३,२८० सदस्याः मत्स्यपालनं कुर्वन्ति। अन्ते सङ्गोष्ठ्यां मछुआ-संघेन हितग्राहिणेभ्यः लाभांश-चेकः अपि प्रदत्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता