Enter your Email Address to subscribe to our newsletters

जोहान्सबर्ग, 22 नवंबरमासः (हि.स.)।दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरे प्रचलति जी-२० शिखरसम्मेलनस्य अमेरिका-देशस्य बहिष्कारस्य अभावेऽपि अन्ये प्रमुखनेतारः अन्तिमघोषणायां सफलतया मसौदां कृतवन्तः । परन्तु अमेरिकादेशेन स्वस्य सहभागिता विना तत् कर्तुं निर्णयः लज्जाजनकः इति वर्णितः अस्ति ।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं दक्षिण-आफ्रिका-राष्ट्रपतिः सिरिल् रामाफोसा आफ्रिका-महाद्वीपस्य प्रथमं जी-२० शिखरसम्मेलनं बहुपक्षीय-कूटनीतिक-विजयरूपेण प्रस्तुतुम् इच्छति। परन्तु अमेरिकादेशस्य अनुपस्थित्या एतत् कठिनं जातम् ।
परन्तु केचन राजनैतिकस्रोतांसि मन्यन्ते यत् अमेरिकादेशस्य अनुपस्थित्या अन्यदेशाः जलवायुपरिवर्तनम्, विकासशीलदेशानां सहायता इत्यादिषु विषयेषु अधिकं मुक्तसहमतिं प्राप्तुं शक्नुवन्ति।
सूत्रानुसारं जी-२०-राजनयिकैः शिखरसम्मेलनात् पूर्वं नेतारणाम् कृते घोषणापत्रं सज्जीकृतम् अस्ति, यत्र जलवायुपरिवर्तनं प्रमुखं कार्यसूची-विषयः अस्ति । सूत्रेण अपि उक्तं यत् अमेरिकीविरोधस्य अभावेऽपि घोषणायाम् जलवायुपरिवर्तनम् इति पदस्य स्पष्टतया प्रयोगः कृतः अस्ति।
उल्लेखनीयं यत् अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः अद्यैव जलवायुपरिवर्तनं धोखाधड़ी इति खण्डितवान्, ब्राजील्देशे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलने (COP30) प्रतिनिधिमण्डलं न प्रेषितवान्। सः सम्मेलनस्य दक्षिण आफ्रिकादेशस्य कार्यसूचीं स्पष्टतया अङ्गीकृतवान्, यस्मिन् विकासशीलदेशानां जलवायुविपदानां रक्षणं, स्वच्छ ऊर्जायाः संक्रमणं, ऋणस्य न्यूनीकरणं च अन्तर्भवति स्म परन्तु रामाफोसा गतसप्ताहे अवदत् यत् सः अमेरिकादेशं रिक्तहस्तं न गन्तुम् इच्छति।
जी-२० (विंशतिसमूहः) १९९९ तमे वर्षे निर्मितः ।प्रारम्भे केवलं वित्तमन्त्रिणां, केन्द्रीयबैङ्कस्य गवर्नर्-इत्यस्य च समागमः इति प्रसिद्धः आसीत्, परन्तु २००८ तमे वर्षे वैश्विकवित्तीयसंकटस्य अनन्तरं शिखरस्य स्थितिं प्राप्तवान् सम्प्रति जी-२० विश्वस्य सकलघरेलूत्पादस्य (GDP) प्रायः ८५ प्रतिशतं, अन्तर्राष्ट्रीयव्यापारस्य ७५ प्रतिशतं, विश्वस्य जनसंख्यायाः द्वितीयतृतीयभागं च प्रतिनिधियति
---------------
हिन्दुस्थान समाचार