Enter your Email Address to subscribe to our newsletters



रायपुरम्, 22 नवंबरमासः (हि.स.)। खैरागढ़ः कलासंस्कृतेः प्रतिष्ठितं स्थलम् अस्ति। शुक्लवासरे रात्रौ विलम्बेन तत् क्षेत्रं रंग–रस–संगीतस्य रंगीनछटा द्वारा शोभितम् अभवत्। बहुप्रतीक्षितः खैरागढ़महोत्सवः समापनसमारोहे राज्यपालः रमेन डेका मुख्यअतिथेः रूपेण सम्मिलितः।
राज्यपालः अस्मिन अवसरि उक्तवान् – खैरागढ़स्य सांस्कृतिकधरोहरः केवलं छत्तीसगढ़स्य पहचानं न, अपितु भारतस्य विविधकलापद्धतीनाम् जीवन्तकेंद्रं अपि अस्ति। एतस्य संस्कृतिः रामायणकालात् अपि प्राचीनम् अस्ति। ते अधीतवन्तः – संस्कृतिपरिरक्षणे ग्रामिणां भूमिका अतीव महत्वपूर्णा। एवं प्रकारस्य आयोजनेषु नवपीढ्यामध्ये कला–प्रेम च संरक्षणस्य प्रेरणा जाग्रयते, तथा कलाकारान् स्वकौशलप्रदर्शनाय प्रमुखमंचं प्रदत्तम् भवति।
समारोहे विशिष्टअतिथिः रायपुरसांसदः बृजमोहन अग्रवाल उवाच – खैरागढ़ भारतस्य कला–राजधानी रूपेण उदितम् अस्ति तथा एषः महोत्सवः आगामिनि समये अन्तरराष्ट्रीयं प्रतिष्ठां प्राप्स्यति।
इन्दिराकला-संगीतविश्वविद्यालयस्य कुलपतिः डॉ. लवली शर्मा उक्तवती – खैरागढ़महोत्सवः छात्राणां साधना, सृजनशीलता च कला–अनुसन्धानस्य सशक्तमंचं अस्ति। विश्वविद्यालयः भविष्ये राष्ट्रीयकलाकेंद्ररूपेण स्थापितः भविष्यति।
समारोहे नृत्यसंकायस्य छात्रैः कथक-, भरतनाट्यम्- च ओडिसी–नृत्यस्य सधियुक्ताः प्रस्तुति: प्रदत्ताः। कोलकातातः आगतः प्रख्यातः सरोदवादकः उस्तादः सिराजअलीखान तथा लण्डनात् तबलवादकः पण्डितः संजू सहाय जुगलबन्द्या संगीतपर्यावरणं निर्मितवन्तौ। पण्डितः संजूसहायद्वारा तबलवादनस्य प्रस्तुतिः प्रदत्ता। पुणेप्रख्यातः कथकनृत्यांगना विदुषी शमा भाटे तस्य समूहेन रामायणस्य विभिन्नप्रसङ्गेषु कथकनृत्यप्रस्तुतयः प्रदत्ताः।
राजनांदगांवस्थः लोकगायिका कविता वासनिक तस्य दलसहितं लोकसंगीत–अनुरागधाराप्रस्तुतिं प्रदत्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता