वाणिज्‍य मंत्री गोयलः कृषौ तकनीक्याम् अथ व्यापारे च इजराइलेन सह रणनीतिकं सहयोगं समवर्धयत्
-सर्वेषु क्षेत्रेषु इजराइलेन सह सहयोगं दृढीकर्तुं बलम् नवदिल्‍ली, 22 नवंबरमासः (हि.स)।केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयल् इजरायल्-देशस्य आधिकारिकयात्रायाः कालखण्डे अनेकाः प्रमुखाः सभाः आयोजिताः, येन कृषि-प्रौद्योगिक्याः, नवीनता-व्यापारयोः
इजराइल के अपने आधिकारिक दौरे के दौरान पीयूष गोयल


इजराइल के अपने आधिकारिक दौरे के दौरान पीयूष गोयल


इजराइल के अपने आधिकारिक दौरे के दौरान पीयूष गोयल


-सर्वेषु क्षेत्रेषु इजराइलेन सह सहयोगं दृढीकर्तुं बलम्

नवदिल्‍ली, 22 नवंबरमासः (हि.स)।केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयल् इजरायल्-देशस्य आधिकारिकयात्रायाः कालखण्डे अनेकाः प्रमुखाः सभाः आयोजिताः, येन कृषि-प्रौद्योगिक्याः, नवीनता-व्यापारयोः द्विपक्षीय-सहकार्यं अधिकं सुदृढं जातम् |.

वाणिज्य-उद्योग-मन्त्रालयेन शनिवासरे विज्ञप्तौ उक्तं यत् केन्द्रीय-वाणिज्य-उद्योग-मन्त्री पीयूषगोयलः नवम्बर्-मासस्य २०-२१-दिनाङ्केषु समागमस्य श्रृङ्खलायाम् इजरायल-देशेन सह भारतस्य साझेदारीम् अधिकं सुदृढां कृतवान्। गोयलः इजरायलस्य कृषि-खाद्यसुरक्षामन्त्री अवी डिच्टर इत्यनेन सह मिलित्वा कृषिक्षेत्रे सहकार्यं कथं प्रवर्तयितुं शक्यते इति विस्तरेण चर्चां कृतवान्।

मन्त्रालयस्य अनुसारं गोयलः डिचटरः च अस्मिन् सत्रे कृषिक्षेत्रे परस्परसहकार्यस्य स्थितिं भविष्यं च विस्तरेण चर्चां कृतवन्तौ। इजरायलस्य कृषिखाद्यसुरक्षामन्त्री अवी डिच्टरः इजरायलस्य २५ वर्षीयस्य खाद्यसुरक्षामार्गचित्रस्य, आधुनिकबीजनिर्माणरणनीत्याः, कृषिकार्यार्थं जलपुनरुपयोगप्रौद्योगिक्यां देशस्य अग्रणीस्थानं च तस्मै अवगतवान्

गोयलेन स्वस्य आधिकारिकयात्रायाः समये इजरायल्-देशेन सह सामरिकसहकार्यं अधिकं कृतम् । सः इजरायल-माध्यमेन सह अपि भाषितवान्, भारत-इजरायल-व्यापारसम्बन्धस्य आधारभूतस्य हीरकसमुदायस्य सदस्यैः सह अपि संवादं कृतवान् सः मन्त्री बरकट् इत्यनेन सह भारत-इजरायल-सीईओ-मञ्चे अपि भागं गृहीतवान्, यत्र सः द्वयोः देशयोः आर्थिकसाझेदारी-बलस्य, गभीरतायाः, वर्धमान-क्षमतायाः च विषये बलं दत्तवान्

---------------

हिन्दुस्थान समाचार