Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 22 नवम्बरमासः (हि.स.)। शनिवासरे गुवाहाटीनगरस्य बरसापाराक्रिकेट्-क्रीडाङ्गणे भारतस्य दक्षिण-आफ्रिका-देशस्य च द्वितीयः टेस्ट्-क्रीडा-क्रीडा भवति । आगन्तुकः कप्तानः टेम्बा बावुमा टॉस् जित्वा प्रथमं बल्लेबाजीं कर्तुं निर्वाचितवान् । मध्याह्नभोजनसमये ५५ ओवरेषु २ विकेट् हानिः कृत्वा १५६ रनस्य स्कोरं कृतवान् । बावुमा सम्प्रति ३६ रनेन, त्रिस्टन् स्टब्स् ३२ रनेन च क्रीज-स्थाने आसीत् ।
अस्मिन् परीक्षायां मध्याह्नभोजनात् पूर्वं चायं सेवितम् आसीत् । पूर्वोत्तरभारते यत्र प्रारम्भे अन्धकारः भवति तत्र टेस्ट्-समयस्य प्रबन्धनाय, क्रीडां पूर्णं कर्तुं च एषः परिवर्तनः कृतः । एषः नियमः प्रवर्तितः ।
एतावता द्वयोः क्रीडासत्रयोः दक्षिण आफ्रिकादेशस्य बल्लेबाजाः उत्तमं बल्लेबाजीं कृतवन्तः। दक्षिण आफ्रिका प्रथमे प्रातःकाले एडेन् मार्क्राम् इत्यस्य विकेट् एव हारितवान् । सः ३८ धावनाङ्कान् कृतवान् । द्वितीयसत्रे ३५ रनाः कृत्वा रायन् रिकेल्टनः मण्डपं प्रति प्रत्यागतवान् । ततः कप्तानः टेम्बा बावुमा, त्रिस्टन् स्टब्स् च पारीं निरन्तरं कृत्वा उत्तमं बल्लेबाजीं कृतवन्तौ । उभौ मध्याह्नभोजनपर्यन्तं अधिकं विकेट् पतितुं न दत्तवन्तौ । बावुमा ३६ वर्षीयः, स्टब्स् ३२ वर्षीयः च क्रीडति ।द्वयोः ७० रनाधिकानां साझेदारी कृता अस्ति । भारतस्य कृते जसप्रीतबुमराहः कुलदीपयादवः च एकैकं विकेटं गृहीतवन्तौ।
अस्य मेलापकस्य कृते उभयोः दलयोः ११ क्रीडन्
भारतीयदले : के एल राहुल, यशस्वी जायसवाल, साई सुदर्शन, ध्रुव जुरेल, ऋषभ पंतः (विकेटरक्षकः/ नायकः), रविन्द्र जडेजा, नीतीश कुमार रेड्डी, वाशिंगटन सुन्दर, कुलदीप यादव, जसप्रीत बुमराह, मोहम्मद सिराज।
दक्षिण अफ्रीका दल : एडेन् मार्कराम, रयान रिकेल्टन, विआन मुल्डर, टेम्बा बावुमा (कप्तान), टोनी डी जियोर्जी, त्रिस्टन् स्टब्स्, काइल वेरेन् (विकेटकीपर), मार्को जान्सेन्, सेनुरन मुथुसामी, सिमोन हार्मर, केशव महाराज।--------
हिन्दुस्थान समाचार