रक्षा अधिकारिभ्यस्तृतीयस्य निदेशकप्रमाणन कार्यक्रमस्य सफलतापूर्वकं समापनम्
नव दिल्‍ली, 22 नवंबरमासः (हि.स)।भारतीयनिगमकार्यालयेन (IICA) रक्षामन्त्रालयस्य पुनर्वासमहानिदेशालयेन (DGR) साझेदारीरूपेण गुरुग्रामस्य मानेसरनगरस्य IICA परिसरे निगमशासनस्य निदेशकानां प्रमाणीकरणकार्यक्रमस्य तृतीयं बैचं नवम्बर् 21 दिनाङ्के सफलतया समाप्
कार्यकम का जारी फोटो


कार्यकम का जारी फोटो


नव दिल्‍ली, 22 नवंबरमासः (हि.स)।भारतीयनिगमकार्यालयेन (IICA) रक्षामन्त्रालयस्य पुनर्वासमहानिदेशालयेन (DGR) साझेदारीरूपेण गुरुग्रामस्य मानेसरनगरस्य IICA परिसरे निगमशासनस्य निदेशकानां प्रमाणीकरणकार्यक्रमस्य तृतीयं बैचं नवम्बर् 21 दिनाङ्के सफलतया समाप्तम्।

शनिवासरे प्रसारिते वक्तव्ये निगमकार्यालयेन उक्तं यत् द्विसप्ताहात्मकप्रमाणीकरणकार्यक्रमे सेवारताः सद्यः एव सेवानिवृत्ताः च अधिकारिणः सहितं त्रयाणां सशस्त्रसेनानां प्रतिनिधित्वं कुर्वन्तः ३० वरिष्ठाः अधिकारिणः उपस्थिताः आसन्, येषां निगमशासनस्य, स्वतन्त्रनिदेशकत्वस्य च व्यापकं ज्ञानं वर्तते।

मन्त्रालयस्य अनुसारं अगस्त २०२४ तः संचालितस्य त्रयः बैच्-माध्यमेन कुलम् ९० विशिष्ट-रक्षा-अधिकारिभ्यः निगम-शासनस्य, स्वतन्त्र-निदेशकत्वस्य च विषये व्यापकं ज्ञानं प्रदत्तम् अस्ति शासनम् ।

ज्ञातव्यं यत् द्विसप्ताहात्मकः गहनः कार्यक्रमः प्रतिभागिभ्यः निगमशासनस्य अवधारणात्मकेन नियामकेन च अवगमनेन परिचितं कर्तुं निर्मितः आसीत्, येन ते सार्वजनिकनिजीक्षेत्रस्य कम्पनीषु बोर्डसदस्यरूपेण प्रभावीरूपेण सेवां कर्तुं सज्जाः भवन्ति। अस्मिन् व्यापकपाठ्यक्रमे निगमशासनस्य सिद्धान्ताः, बोर्डरचना तथा प्रभावशीलता, स्वतन्त्रनिदेशकानां भूमिका उत्तरदायित्वं च, कम्पनीकानून २०१३ तथा सेबी एलओडीआर नियमानाम् अन्तर्गतं नियामकरूपरेखा च समाविष्टा आसीत्

---------------

हिन्दुस्थान समाचार