Enter your Email Address to subscribe to our newsletters

जयपुरम्, 22 नवंबरमासः (हि.स.)।राजस्थान उच्चन्यायालयेन एकस्मिन् प्रकरणे टिप्पणीं कृत्वा उक्तं यत् यदा सत्यं विफलं भवति तदा न्यायः अपि विफलः भवति। यदि न्यायालयेषु जनानां विश्वासः भवति तर्हि सत्यं प्रबलं भविष्यति। न्यायालयेन अस्मिन् प्रकरणे दाखिला याचिका अङ्गीकृता। न्यायालयेन उक्तं यत् सम्बन्धित एजेन्सी अन्वेषणं शीघ्रं कृत्वा न्यायालये प्रतिवेदनं प्रस्तूयते। न्यायाधीशः अनूपकुमारस्य एकया पीठिका सुन्दरसिंहस्य याचिकां खारिजं कुर्वन् एतत् आदेशं निर्गतवती। अस्मिन् प्रकरणे सम्बद्धः वकीलः दिनेशकुमारः व्याख्यातवान् यत् याचिकाकर्ता अन्यैः व्यक्तिभिः सह २५ वर्षपूर्वं सम्पत्तिविषये सम्झौतां कृतवान् आसीत्। परन्तु तदनन्तरं परपक्षः सम्झौतेन आधारेण सम्पत्तिं विक्रेतुं असफलः अभवत् । फलतः याचिकाकर्ता सहमतेः प्रवर्तनार्थं डीग्-विवादन्यायालये दावान् कृतवान् । सुनवायीकाले साक्ष्येण ज्ञातं यत् ययोः व्यक्तियोः सह याचिकाकर्ता सम्झौते हस्ताक्षरं कृतवान् इति दावान् अकरोत्, ते चिरकालात् मृतौ तदनन्तरं अतिरिक्तजिल्लान्यायाधीशः (ADJ) २०१८ तमे वर्षे दावान् खारिजं कृत्वा सम्झौतेः अन्वेषणस्य आदेशं दत्तवान् । अस्य आदेशस्य विरुद्धं याचिकाकर्ता उच्चन्यायालये अपीलं कृतवान् आसीत् ।
---------------
हिन्दुस्थान समाचार