विश्वस्य सर्वश्रेष्ठ क्रिकेटक्रीडांगण-धर्मशालायाः अनुभवः अविस्मरणीयः : डाइटमार बेयर्सडॉर्फर
धर्मशाला, 22 नवंबरमासः (हि.स.)।जर्मनीदेशात् भारतं गच्छन्तः एफसी इङ्गोल्स्टैड् इत्यस्य मुख्यकार्यकारी डायटमार बेयर्सडोर्फर्, अन्तर्राष्ट्रीयसम्बन्धनिदेशकः मैनुअल् शेफरः च टीसीजी क्रेस्ट् इत्यस्य निदेशकः डॉ. पार्थसारथी भट्टाचार्यः, फुटबॉल दार्शनिकः क
धर्मशाला क्रिकेट स्टेडियम में अनुराग ठाकुर के साथ संयुक्त फ़ोटो में।


धर्मशाला, 22 नवंबरमासः (हि.स.)।जर्मनीदेशात् भारतं गच्छन्तः एफसी इङ्गोल्स्टैड् इत्यस्य मुख्यकार्यकारी डायटमार बेयर्सडोर्फर्, अन्तर्राष्ट्रीयसम्बन्धनिदेशकः मैनुअल् शेफरः च टीसीजी क्रेस्ट् इत्यस्य निदेशकः डॉ. पार्थसारथी भट्टाचार्यः, फुटबॉल दार्शनिकः कौशिक मौलिकः च शनिवासरे धर्मशालानगरस्य एचपीसीए क्रिकेटक्रीडांगणं गत्वा पूर्वकेन्द्रीयमन्त्री संसदसदस्यश्च अनुरागसिंहेन सह मिलितवन्तः ठाकुर ।

स्वस्य अनुभवं सहकुर्वन् डायटमार् अवदत् यत् भारतम् आगत्य पर्वतस्य एतादृशं सुन्दरं, सुसज्जितं, अत्याधुनिकं च क्रीडाङ्गणं कथं क्रीडाप्रेमिणां आकर्षणकेन्द्रं जातम् इति द्रष्टुं अविस्मरणीयः क्षणः अस्ति। धर्मशालानगरस्य एच्पीसीए क्रिकेट्-क्रीडाङ्गणं विश्वस्य सुन्दरतमेषु क्रीडाक्षेत्रेषु अन्यतमम् इति न संशयः । अस्य क्रिकेट्-क्रीडाङ्गणस्य निर्माता, बीसीसीआई-अध्यक्षस्य पूर्व-अध्यक्षः च अनुरागसिंह-ठाकुरेन सह मिलित्वा तस्य दृष्टिः अवगन्तुं, स्वस्य अनुभवान् च साझां कर्तुं आनन्दः अभवत् । धर्मशालाभारतस्य अग्रिमः प्रमुखः क्रीडाकेन्द्रं कर्तुं अनुराग ठाकुरस्य दूरदर्शी नेतृत्वस्य साक्षी भवितुं यथार्थतया प्रेरणादायकम् आसीत्। तस्य अनुरागः, स्पष्टदृष्टिः, पर्वतेषु क्रीडायाः भावनां प्रवर्तयितुं निरन्तरप्रयत्नाः च दृष्ट्वा वयं न केवलं विस्मिताः, अपितु अतीव प्रभाविताः अभवम

एचपीसीए महासचिवः अवनीश परमारः अवदत् यत् अनुरागसिंहठाकुरस्य नेतृत्वे हिमाचलस्य क्रीडासंरचनायाः वर्धनार्थं महती प्रगतिः अभवत्। धर्मशालाक्रिकेट्-क्रीडाङ्गणम् अधुना अन्तर्राष्ट्रीय-आकर्षणस्य केन्द्रम् अस्ति । आन्तरिक-अन्ताराष्ट्रिय-विविध-क्रीडा-प्रशासकाः बहुधा धर्मशाला-क्रीडाङ्गणं गच्छन्ति । डिसेम्बर्-मासस्य १४ दिनाङ्के आगामि-गृह-क्रीडायाः अस्माकं सज्जता सम्पूर्णा अस्ति, भविष्ये च हिमाचलस्य क्रिकेट्-प्रेमिणां कृते अधिकानि मेलनानि आयोजयामः |.

हिन्दुस्थान समाचार