कृति सेनन अवदत्, किमर्थं'मुक्ति' जाता तदीयवृत्तस्य सर्वतः परिस्थितिजन्यं पात्रम्
तेरे इश्क मेन् इत्यस्य ट्रेलरः अद्यैव प्रदर्शितः, क्षणमात्रेण सामाजिकमाध्यमेषु तस्य प्रचण्डः प्रभावः अभवत् । एषा प्रेमकथा, ए.आर. रहमानस्य सङ्गीतं तीव्रभावना च, प्रेक्षकाणाम् उपरि गहनं प्रभावं त्यक्तवन्तः एव। ट्रेलर् सर्वेषु मञ्चेषु ९०.२४ मिलियनं
कृति सेनन, धनुष - फोटो सोर्स एक्स


तेरे इश्क मेन् इत्यस्य ट्रेलरः अद्यैव प्रदर्शितः, क्षणमात्रेण सामाजिकमाध्यमेषु तस्य प्रचण्डः प्रभावः अभवत् । एषा प्रेमकथा, ए.आर. रहमानस्य सङ्गीतं तीव्रभावना च, प्रेक्षकाणाम् उपरि गहनं प्रभावं त्यक्तवन्तः एव। ट्रेलर् सर्वेषु मञ्चेषु ९०.२४ मिलियनं दृश्यं प्राप्तवान्, येन सिद्धं भवति यत् प्रेक्षकाः कथायाः पात्राणां च भावात्मकरूपेण सम्बद्धाः सन्ति ।

कृति सनोन पात्रस्य भावनात्मकस्तरस्य विषये चर्चां करोति

चलचित्रस्य चर्चायां कृति सनौन् स्वस्य चरित्रस्य मुक्तिविषये बहुधा उक्तवती । सा व्याख्यातवती यत् भूमिका अनेकस्तरयोः जटिला संवेदनशीलता च अस्ति। कृतिः अवदत्, मुक्तियात्रा अतीव विस्तृता अस्ति। यतः सा स्वयात्राम् आरभते यत्र सा समाप्तं करोति, ततः तस्याः विकल्पाः, निर्णयाः, उत्तरदायित्वं च सर्वेषां बहुस्तराः सन्ति। बहवः भावाः सन्ति ये शब्दैः न व्यक्ताः, केषुचित् सन्दर्भेषु च संवादाः न सन्ति। सर्वं नेत्रैः व्यञ्जनैः च बोधयितव्यम् आसीत्। एतत् मम कृते सर्वथा नवीनं अत्यन्तं च चुनौतीपूर्णम् आसीत्।

कृतिः प्रकटितवान् यत् चलच्चित्रस्य भावुकं पराकाष्ठादृश्यानां शूटिंग् करणेन सा मानसिकतया शारीरिकतया च श्रमं प्राप्नोति। सा अवदत्, पर्वतः पराकाष्ठायां च बहवः दृश्याः अतीव तीव्राः आसन्, वयं च तान् ५-६ दिवसान् यावत् ऋजुतया गृहीतवन्तः। तेषु दृश्येषु एतावता भावनात्मकशारीरिकशक्तिः आवश्यकी आसीत् यत् अहं सम्पूर्णतया श्रान्तः अभवम्। तस्य प्रभावः आडम्बरे अपि विलम्बः अभवत्, कदाचित् गृहं प्रत्यागत्य अपि अहं तत् भारं अनुभवामि स्म। सम्भवतः सः एव चलच्चित्रस्य कठिनतमः भागः आसीत्।

गुलशन कुमार एवं टी-सीरीज कलर येलो प्रोडक्शन्स के सहयोग से प्रस्तुत तेरे इश्क में। आनन्द एल रायः हिमांशुशर्मा च निर्मितौ अस्य चलच्चित्रस्य भूषणकुमारः कृष्णकुमारः च सहनिर्माता । आनन्द एल रायः निर्देशकः अस्ति, हिमांशुशर्मा, नीरज यादवः च पटकथां लिखितवन्तौ । ए.आर. रहमान एवं गीत इरशाद कामिल द्वारा। धनुषः कृतिसानोन् च अभिनीता 'तेरे इश्क में' इति चलच्चित्रं २८ नवम्बर् २०२५ दिनाङ्के हिन्दी-तमिलभाषायां विश्वव्यापिरूपेण प्रदर्शितं भविष्यति ।

--------------

हिन्दुस्थान समाचार