Enter your Email Address to subscribe to our newsletters

भोपालम्, 22 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य राजधानीनगरे भोपालमध्ये आयोजितस्य पञ्चदिवसीय ५२वीं राष्ट्रियबालवैज्ञानिक-प्रदर्शनी–२०२५ इत्यस्य समापनसमारोहः अद्य शनिवासरे द्वादशवादने “क्रीडा-युवा-कल्याण-मन्त्रिणः” विश्वास-सारङ्गस्य उपस्थितौ “क्षेत्रीय-शिक्षण-संस्थानस्य (आर.आई.ई.)” श्यामल–पर्वतप्रदेशे भविष्यति। समापनसमारोहे नगराध्यक्षी मालती रायदेव्यः अपि उपस्थिताः भविष्यन्ति। समारोहे केन्द्रीयविद्यालयशिक्षासाक्षरता-विभागस्य सचिवः संजयकुमारः, तथा राष्ट्रीय–अभिनव–प्रवर्तन–प्रतिष्ठानस्य, गान्धीनगर–गुजरातस्थितस्य, निदेशकः डॉ. अरविन्दः सी. रानाडे च अपि सन्निहिताः भविष्यन्ति। जनसम्पर्क-अधिकारी मुकेश–मोदि इति सूचितवन्तः यत् राष्ट्रियबालवैज्ञानिकप्रदर्शनी १८ नवम्बरदिने आरब्धा आसीत्। प्रदर्शने ३१ राज्येषु केन्द्रशासित–प्रदेशेषु च आगतानाम् लगभग ९०० विद्यार्थिनां शिक्षकेभ्यश्च संयुक्तरूपेण विज्ञान–केन्द्रितानि परियोजनानि आदर्शानि च प्रस्तुता अभवन्। प्रदर्शने उद्देश्यम् आसीत्—युवा–पीढायां विज्ञानस्य प्रति रुचिं जनयितुम्, वैज्ञानिक–चिन्तनं विकसितुं च। अस्य वर्षस्य राष्ट्रियबालवैज्ञानिकप्रदर्शने विषयः आसीत्— “सततभविष्यास्य निमित्तं विज्ञानम् प्रौद्योगिकी च।”
हिन्दुस्थान समाचार / अंशु गुप्ता