Enter your Email Address to subscribe to our newsletters



— “हरित-ऊर्जाऽस्ति राष्ट्रविकासस्य दृढतमः स्तम्भः। मध्यप्रदेशे हरित-ऊर्जा-उत्पादनक्षेत्रे निवेशस्य असीमाः सम्भावनाः सन्ति” — मुख्यमंत्री डॉ॰ यादवः।
भोपालम्, २२ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः शनिवासरे हैदराबादनगरस्य प्रवासकाले हरित–ऊर्जाक्षेत्रे विशिष्टकर्मणि प्रवृत्तायाः ग्रीनकोसंस्थायाः मुख्यालयं साक्षात्कृतवान्। अस्मिन् अवसरे सः संस्थायाः अति-आधुनिकप्रौद्योगिकीनां, ऊर्जासंरक्षणप्रणालीनां नवीकरणीय-ऊर्जा-उत्पादनसम्बद्धानां विविधानां परियोजनानां च सूक्ष्मम् अवलोकनम् अकुरुत। तस्मिन् सः अवदत्- “हरित–ऊर्जा अद्य राष्ट्रविकासस्य दृढतमः आधारः भवति। अस्याः उत्पादनस्य अन्वेषणस्य च दिशि ग्रीनकोसमूहस्य योगदानम् अनुकरणीयं प्रशंसनीयं च अस्ति।”
मुख्यमन्त्रिणा डॉ॰ यादवेन संस्थायाः अधिकारिभिः सह सम्पन्ने सौजन्यसम्भाषणे प्रधानमन्त्रिणः नरेन्द्रमोदीनेतृत्वे देशे हरित-ऊर्जानवीकरणीय-ऊर्जा-क्षेत्रयोः जातां ऐतिहासिकीं प्रगतिं उल्लिख्य प्रोक्तम्— “भारतं अद्य हरित-ऊर्जा-उत्पादने विश्वमञ्चे स्वीयां विशिष्टां परीचयम् अलभत। मध्यप्रदेशोऽपि अस्मिन् विषये अग्रगण्यराज्यम् अभवितुम् उद्यतः अस्ति। राज्ये हरित-ऊर्जा-उत्पादन-क्षेत्रे निवेशस्य अनन्ताः सम्भावनाः सन्ति; अस्माकं सर्व कारापि एतदर्थं महान्ति प्रयासानि स्थापयति। निवेशार्थं आगच्छन्तं किञ्चिदपि समूहं, काञ्चनापि संस्थानं वयं हृदयेन स्वागतुम् इच्छामः।”
मुख्यमन्त्रिणः एषः हैदराबादप्रवासः अस्य दिशि एकं महत्त्वपूर्णं प्रयासं निरूपयति। अस्य फलस्वरूपं राज्ये हरित-ऊर्जा-उत्पादनम्, औद्योगिकविकासः, रोजगारसृजनं च नवीनया गत्या प्रसरिष्यते। मध्यप्रदेशग्रीनकोसमूहयोः संभाव्यम् एतत् सहयोगम् राज्यं हरित-ऊर्जा-उत्पादनस्य राष्ट्रियकेन्द्ररूपेण स्थापनायाः दिशि महत्त्वपूर्णः पादः भविष्यति।
मुख्यमन्त्रिणे संस्थायाः समूहः सीईओ तथा प्रबन्धनिदेशकः अनिलचैनमलाशेट्टी देशव्यापिनः संस्थापरियोजनानां भविष्ययोजनानां च विस्तृतां सूचनां अदात्। सः उक्तवान्-“तेषां संस्था मध्यप्रदेशेऽपि स्वस्य व्यापारस्य विस्ताराय निवेश–वृद्धये च गम्भीरतया प्रयासं करोति।”
उल्लेखनीयम् यत् ग्रीनकोसमूहेन मध्यप्रदेशे विस्तीर्णस्तरे हरितोर्जापरियोजनानां स्थापनासम्भावना व्यक्ता। एतेषु १०० जीडब्ल्यू ऊर्जाभण्डारणक्षमता, हरितहाइड्रोजनक्लस्टरः, बायोरिफाइनरीयोजनाः, 2जी इथेनॉलमेथेनॉलसस्टेनेबलएविएशनफ्यूल (एसएएफ) उत्पादनपरियोजनाः च सन्निहिताः ।
ग्रीनकोसंस्थामुख्यालयभ्रमणसमये प्रदेशस्य औद्योगिकनीतिनिवेशप्रोत्साहनविभागस्य प्रमुखसचिवः राघवेन्द्रकुमारसिंहः, एम.पी.आई.डी.सी.अध्यक्षः तथा मुख्यमन्त्रिणः अपरसचिवः चन्द्रमौलीशुक्लः, ग्रीनकोसंस्थायाः अधिकारीणश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani