शिक्षामन्त्रालयः द्विदिसंबरतः आयोजयिष्यते काशी-तमिल-संगमम् 4.0
नवदिल्ली, 22 नवम्बरमासः (हि.स.)। शिक्षामन्त्रालयः काशीतमिलसंगमम् ४.० इत्यस्य आयोजनं २ दिसम्बर् तः करोति। तमिलनाडुतः १४०० तः अधिकाः प्रतिनिधयः भागं गृह्णन्ति, यत् वाराणसीनगरे १५ दिसम्बर् पर्यन्तं भविष्यति। शिक्षामन्त्रालयेन शनिवासरे विज्ञप्तौ उक्तं
काशी तमिल संगमम का फोटो


नवदिल्ली, 22 नवम्बरमासः (हि.स.)। शिक्षामन्त्रालयः काशीतमिलसंगमम् ४.० इत्यस्य आयोजनं २ दिसम्बर् तः करोति। तमिलनाडुतः १४०० तः अधिकाः प्रतिनिधयः भागं गृह्णन्ति, यत् वाराणसीनगरे १५ दिसम्बर् पर्यन्तं भविष्यति।

शिक्षामन्त्रालयेन शनिवासरे विज्ञप्तौ उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य आज्ञानुसारं आरब्धस्य अस्य उपक्रमस्य उद्देश्यं तमिलनाडु-काशी-देशयोः प्राचीनसांस्कृतिक-भाषिक-ज्ञान-परम्पराणां सम्बन्धान् अधिकं सुदृढं कर्तुं वर्तते ।कार्यक्रमस्य समन्वयः IIT मद्रासः, बनारसहिन्दुविश्वविद्यालयः च कुर्वन्ति, यत्र अनेकेषां केन्द्रीयमन्त्रालयानाम् उत्तरप्रदेशसर्वकारस्य च समर्थनं भवति।

२०२२ तमे वर्षे आरब्धस्य संगमस्य व्यापकजनसहभागितायाः प्राचीनसभ्यताद्वयस्य मध्ये एकः दृढः सांस्कृतिकसेतुः निर्मितः अस्ति । चतुर्थसंस्करणस्य विषयः तमिलं शिक्षन्तु - तमिलकारकलाम् इति । अस्य उपक्रमस्य अन्तर्गतं सम्पूर्णे देशे तमिलशिक्षणस्य प्रवर्धनं भारतस्य शास्त्रीयभाषिकविरासतां लोकप्रियं कर्तुं च विशेषं बलं दीयते।

तमिलनाडुतः १४०० तः अधिकाः प्रतिनिधयः अष्टदिवसीयस्य अनुभवयात्रायाः आरम्भं करिष्यन्ति। एतेषु छात्राः, शिक्षकाः, मीडियाव्यावसायिकाः, कृषिसम्बद्धक्षेत्रेभ्यः व्यक्तिः, शिल्पिनः, महिलाः, आध्यात्मिकविद्वांसः च समाविष्टाः भविष्यन्ति। ते वाराणसीं, प्रयागराजं, अयोध्यां च गत्वा सांस्कृतिकसाहित्यिकशैक्षणिककार्यक्रमेषु भागं गृह्णन्ति।

प्रतिनिधयः काशीनगरस्य तमिलधरोहरस्थलानां भ्रमणम् अपि करिष्यन्ति, यत्र महाकविसुब्रमण्यभारतीयाः पैतृकगृहं, केदारघाट्, लघुतमिलनाडु प्रदेशे काशीमैडम, काशीविश्वनाथमन्दिरं, माता अन्नपूर्णमन्दिरं च सन्ति। तदतिरिक्तं बीएचयू इत्यस्य तमिलविभागे साहित्यिकशैक्षणिकसंवादः भविष्यति।

केटीएस ४.० इत्यस्य अन्तर्गतं प्रमुखानाम् उपक्रमानाम् अन्तर्गतं सन्त अगस्त्यवाहनयात्रा इति २ दिसम्बर् दिनाङ्के तेनकासीतः आरभ्य १० दिसम्बर् दिनाङ्के काशीनगरे समाप्तं भवति, तमिलनाडु-काशी-योः मध्ये प्राचीनसांस्कृतिकमार्गेषु पुनः भ्रमणं करिष्यति इयं यात्रा तेनकासि शिवमन्दिरस्य निर्माणं कृत्वा दक्षिणकाशीसंकल्पनायाः आकारं दत्तस्य पाण्ड्याशासकस्य आदिवीरा पराक्रमपाण्डियनस्य एकतायात्रायाः कृते समर्पिता अस्ति।

तदतिरिक्तं तमिलकरकलाम् अभियानस्य अन्तर्गतं वाराणसीनगरस्य विद्यालयेषु ५० तमिलशिक्षकाः तमिलभाषां पाठयिष्यन्ति। उत्तरप्रदेशस्य छात्राणां कृते तमिलनाडु अध्ययनयात्रा : अस्य कार्यक्रमस्य अन्तर्गतं १५ दिवसपर्यन्तं कुलम् ३०० छात्राः तमिलनाडुनगरं प्रेषिताः भविष्यन्ति। तत्र तमिलभाषायाः, संस्कृतेः, निक्षेपस्य च परिचयः भविष्यति ।

सर्वेषां वर्गानां पञ्जीकरणपटले kashitamil.iitm.ac.in इत्यत्र उपलभ्यते, यस्य अन्तिमा तिथिः २१ नवम्बर् २०२५, सायं ८ वादने चयनप्रश्नोत्तरी नवम्बर् २३ दिनाङ्के भविष्यति तमिलनाडु अध्ययनभ्रमणस्य समर्पितं पञ्जीकरणपटले kashitamil.bhu.edu.in इत्यत्र उपलभ्यते। काशीतमिलसंगमम् ४.० सांस्कृतिकविनिमयस्य राष्ट्रियसमायोजनस्य च सुदृढीकरणस्य दिशि महत्त्वपूर्णः प्रयासः अस्ति, यत् भारतस्य सभ्यतानिरन्तरतायां विविधतायां एकतायाः च सन्देशं अधिकं सुदृढं करोति।

-----------

हिन्दुस्थान समाचार