Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 22 नवंबरमासः (हि.स.)। छत्तीसगढ़स्य पूर्वतीस्य कुख्यातनक्सली मांड़वी हिड़मस्य मरणानन्तरं सुरक्षाबलानाम् सराहना तथा तेषां शौर्यस्य चर्चायाः स्थाने विविधानि भ्रमकवाक्यानि उच्यन्ते, यस्मिन् कांग्रेसस्य बृहत् नेता प्रारभ्य पूर्वविधायकः मनीष कुंजाम तथा हिड़मस्य परिजनाः एकस्वरेण नक्सलिभिः जारीकृतपर्चस्य पक्षं गृहित्वा भ्रमं प्रसारितुं निरता भवन्ति। यस्मात् बस्तर-आइजी सुन्दरराज-पत्तलिङ्गम् शनिवासरे उक्तवान् यत् आन्ध्रप्रदेशस्य सीमावर्ती अल्लूरी सीताराम राजु-जिलायां कुख्यातनक्सली मांड़वी हिड़मस्य वधं कृत्वा आरक्षकैः सुरक्षाबलैश्च कृतं हालहीनम् अभियानं नक्सली-नेटवर्क् उपरि एकां वृहत् आघातां दत्तवती अस्ति।
ते उक्तवन्तः यत् नक्सलीयानां गतिविधयः दीर्घकालात् छत्तीसगढ़-प्रदेशस्य सीमाभ्यः परं प्रसृता आसीत्। सर्वाधिक-हिंस्राणां कुख्यात-नक्सली-कैडराणाम् न्यूट्रलाइजेशन इत्यनेन अस्य प्रतिबन्धितस्य अवैधस्य नक्सली-सङ्घटनस्य संचालन-क्षमता अत्यन्तं दुर्बला कृता। एतत् वामपन्थी-उग्रवादस्य विरुद्धं युद्धे एकः महत्वपूर्णः मोडः अस्ति। अस्य फलरूपेण सर्वे बस्तर-प्रदेशे सुरक्षा तथा जनविश्वासः अधिकं दृढीकृतः अभवत्। ते उक्तवन्तः यत् केचन स्वार्थी-तत्त्वैः प्रसारितं भ्रमकप्रचारं मुठभेड़स्य वास्तविक-तत्त्वं न गोपयितुं शक्नुवन्ति।
उल्लेखनीयम् यत् नक्सलिभिः जारीकृत-पर्चे उक्तं यत् केंद्रीय-समिति-सदस्यः हिड़मा उपचाराय विजयवाड़ा गतः आसीत्। तस्मिन् अवसरे सुरक्षा-एजेंसीभिः तम् उपलभ्य समर्पणं कारयितुं प्रयासः कृतः। आत्मसमर्पणं कारयितुं असफलत्वे हिड़मेन सह षट् नक्सलीनां वधः कृतः। पर्चे केंद्रीय-समितेः प्रवक्ता अभयेन उक्तं यत् 15 नवम्बर-दिने विजयवाड़ा-नगरे हिड़मेन सह अन्ये निहत्थाः गृहीताः। मारेडुमिल्ली-अरण्ये मुठभेड़-नामक-कथां निर्माय हननं तथा अस्त्रप्राप्तिं कथितम्।
तथैव मांड़वी हिड़मस्य मृत्यौ विषये प्रतिक्रिया दत्तवन् पूर्व-विधायकः मनीष कुंजाम उक्तवान् यत् आन्ध्रप्रदेशे फर्जी-मुठभेड़-रूपेण हिड़मस्य वधः कृतः। नक्सली-नेता देवजी एव तं मरयितवान्। तेन अन्ये पञ्चाशत् जनाः गृहीताः, सः स्वयं पलायितः। अद्य सः आन्ध्रप्रदेश-सर्वकारस्य अतिथिरूपेण वसति। एतादृशमेव हिड़मस्य मृत्यौ विषये अत्यन्तं चमत्कारकारकं आरोपं हिड़मस्य साला ललितेन कृतम्। अन्त्येष्टिकाले सञ्चारमाध्यमैः सह संभाषमाणः ललितः दत्तवान् यत् हिड़मा आत्मसमर्पणं कर्तुं यायात् आसीत् तथा सः आन्ध्रप्रदेशस्य आरक्षकानां पुरतः आत्मसमर्पणं कर्तुं गच्छन् आसीत्। तं छलतया हतवन्तः। ललितेन आरोपितं यत् तस्मिन् अवसरे आन्ध्रप्रदेशस्य अनेके शीर्ष-नक्सली-नेतारः अपि तस्यां प्रदेशे आसन्, यान् आन्ध्रप्रदेश-सर्वकारः आरक्षकाः च रक्षितवन्तः, किन्तु बस्तरस्य नक्सलीनां अवैध-संघर्षः कृतः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता