नेपाले मतदातृसूचीपंजीकरणाभियाने 8 लक्षात् अधिका नूतनाः मतदातारः युताः
काठमांडूः, 22 नवंबरमासः (हि.स.)। जेन-जी-आन्दोलनस्य अनन्तरं संसदस्य निम्नसदनस्य प्रतिनिधिसभायाः विघटनस्य च अनन्तरं राष्ट्रव्यापी मतदातापञ्जीकरण-अभियानस्य समये नेपाल-देशे ८,३७,००० नूतनाः मतदातारः योजिताः। निर्वाचनआयोगस्य अनुसारं २५ सितम्बर् तः २१
निर्वाचन आयोग नेपाल


काठमांडूः, 22 नवंबरमासः (हि.स.)।

जेन-जी-आन्दोलनस्य अनन्तरं संसदस्य निम्नसदनस्य प्रतिनिधिसभायाः विघटनस्य च अनन्तरं राष्ट्रव्यापी मतदातापञ्जीकरण-अभियानस्य समये नेपाल-देशे ८,३७,००० नूतनाः मतदातारः योजिताः।

निर्वाचनआयोगस्य अनुसारं २५ सितम्बर् तः २१ नवम्बर् पर्यन्तं मतदातापञ्जीकरणयात्रायाः कालखण्डे कुलम् ८३७,०९४ नूतनाः मतदातारः सम्मिलिताः ।एतेषु ४७३,३४५ पुरुषाः, ३६३,७७८ महिलाः, अन्ये ६१ च सन्ति

आयोगेन ज्ञापितं यत् नियमितपञ्जीकरणप्रक्रियाद्वारा ३४४,९१४ मतदातारः योजिताः, राष्ट्रियपरिचयपत्रस्य बायोमेट्रिकव्यवस्थायाः माध्यमेन ४९२,१८० मतदातारः सूचीकृताः।

जेन-जी-आन्दोलनेन निर्मितस्य राजनैतिकवातावरणस्य, आगामिनिर्वाचनस्य सज्जतायाः च मध्ये नूतनमतदातापञ्जीकरणेषु महती वृद्धिः अभवत्

------------

हिन्दुस्थान समाचार