मुरादाबादस्य मनमीत सिंहो राष्ट्रिय जूडो प्रतियोगितायां उत्तरप्रदेशस्य नाम चमत्कृतवान्
मुरादाबादम्, 22 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य मुरादाबादमण्डलस्य मनमीतसिंहः राष्ट्रियजूडोप्रतियोगितायां राज्याय पुरस्कारं आनयत्। अन्तर्राष्ट्रीयजूडो-रेफरी संजय गिरी शनिवासरे अवदत् यत् भारतस्य जूडो-सङ्घटनेन तेलङ्गाना-राज्यस्य हैदराबाद-नगरस्य ला
अन्तरराष्ट्रीय जूडो रेफरी संजय गिरी के साथ मुरादाबाद के मनमीत सिंह।


मुरादाबादम्, 22 नवंबरमासः (हि.स.)।

उत्तरप्रदेशस्य मुरादाबादमण्डलस्य मनमीतसिंहः राष्ट्रियजूडोप्रतियोगितायां राज्याय पुरस्कारं आनयत्। अन्तर्राष्ट्रीयजूडो-रेफरी संजय गिरी शनिवासरे अवदत् यत् भारतस्य जूडो-सङ्घटनेन तेलङ्गाना-राज्यस्य हैदराबाद-नगरस्य लालबहादुरशास्त्री-इण्डोर-क्रीडाङ्गणे नवम्बर्-मासस्य १६ तः २० दिनाङ्कपर्यन्तं उप-जूनियर-राष्ट्रीय-जूडो-प्रतियोगितायाः आयोजनं कृतम् यत्र सर्वे कनिष्ठे 40 किलो भारमिते वर्गे उत्तर प्रदेशस्य प्रतिनिधित्वं कुर्वती जिलायाः स्वरूपी देवी मेमोरियलमाध्यमिकविद्यालयस्य मनमीत सिंह रजत पदकं प्राप्नोत्

अस्मै उपलब्धये विद्यालय प्रबन्धक प्रेमवीर सिंह व प्राचार्य उदयराज सिंह ने मनमीत सिंहाय वर्धापनानि दत्तानि। अस्य अतिरिक्तं सहक्रीडकाः रचना विष्णोई, सुमित यादव, निशांतसिंह, पिंटू सैनी, शिवानी कुमारी, सपना कश्यप, प्रिया दिवाकर, सुहानी राय, निश्चल राय, अभिषेक दिवाकर सर्वैः अभिनन्दनम् अभवत् ।

------------

हिन्दुस्थान समाचार