गुजरातप्रदेशे अमितशाहः अवदत्— तमिळनाडु-राज्ये बंगालराज्ये च अपि भाजपा–एनडीए-संघस्य एव सर्वकारः निर्मीयते
मोरबी, 22 नवंबरमासः (हि.स.)। गुजरातप्रदेशस्य मोरबी-जिलायां अद्य केंद्रीयगृह्यमंत्री अमित-शाह महोदयस्य प्रदेश-अध्यक्षेन जगदीश-विश्वकर्मा इत्यनेन सह उपस्थितिरेव नूतनं भाजपा-जिलाकार्यालयं लोकार्पितम्। कार्यक्रमं संबोध्य अमित-शाह महोदयाः अवदन् यत् आगा
Amit shah


मोरबी, 22 नवंबरमासः (हि.स.)।

गुजरातप्रदेशस्य मोरबी-जिलायां अद्य केंद्रीयगृह्यमंत्री अमित-शाह महोदयस्य प्रदेश-अध्यक्षेन जगदीश-विश्वकर्मा इत्यनेन सह उपस्थितिरेव नूतनं भाजपा-जिलाकार्यालयं लोकार्पितम्। कार्यक्रमं संबोध्य अमित-शाह महोदयाः अवदन् यत् आगामि-कालक्रमे तमिळनाडु-प्रदेशे पश्चिम-बंगाल-प्रदेशे च अपि भाजपा–एनडीए-संघस्य सर्वकार भविता। अमित-शाह महोदयाः अवदन् यत् बिहार-निर्वाचनकाले अनेके राजनीतिकविश्लेषकाः भाजपा–एनडीए-संघं दुर्बलम् इति अभ्यधुः, किन्तु जनतायााः निर्णयेन भूयसा बहुमतेन एनडीए-सरकार एव स्थापिताऽभूत्।

ते अवदन् यत् अद्य भारतदेशे भाजपा एव अतिप्राचुर्येण विधायक–सांसद–पार्षद–ग्रामपंचायतप्रतिनिधीनां संख्या धारयति, इति।

मोरबी-प्रदेशस्य उन्नतिं निर्दिश्य ते अवदन् यत् माछू-जलाप्लवोत्तर-कालेऽपि अस्य जिलस्य पुनर्निर्माणम् अत्यधि दृढतया कृतम्, अद्य च मोरबी विश्वस्य प्रमुख-सिरेमिक-उद्योगकेन्द्रं जातम्।

ते अवदन् यत् मोरबीं नगर-निगम-रूपेण विकसितुं भाजपा-सरकारस्य निर्णयः विकासप्रक्रियां शीघ्रीकरिष्यति।

कार्यक्रमे नूतन-भारतीयजनतापक्ष-कार्यालयस्य सुविधाः अपि प्रकाशिताः, यासु

— प्रदेशाध्यक्ष-कक्षः,

— महामन्त्री-कक्षः,

— सम्मेलन-कक्षः,

— मीडिया-कक्षः,

— युवा-मोर्च-कक्षः,

— महिला-मोर्च-कक्षः,

— विधायकानां कक्षः,

— पुस्तकालयः

इत्यादयः आधुनिक-व्यवस्थाः समाविष्टाः। अस्य कार्यालयस्य निर्माणकार्यं 2020 तमे वर्षे आरब्धम्, तथा 2025 तमे वर्षे सम्पन्नम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता