Enter your Email Address to subscribe to our newsletters



खरगोनम्, 22 नवम्बरमासः (हि.स.)। मध्यमप्रदेशस्य खरगोण-जनपदे विद्यमाने ऐतिहासिके महेश्वर-नगरि नरमदा-नद्याः तटे अवस्थिते देवी-अहिल्या-घाटे (दुर्गे) अद्य शनिवासरे सायं सप्तवादने त्रिदिवसीयः निमाड्-उत्सवः २०२५ इत्यस्य भव्यः शुभारम्भः भविष्यति। मध्यमप्रदेश-आदिवासी-लोककला-भाषा-विकास-अकादम्या संस्कृति-परिषद् भोपाल-नगरीया आयोजिते अस्मिन् उत्सवे त्रिदिनानि सांस्कृतिक-प्रस्तुतयः भविष्यन्ति तथा अहिल्या-घाटे प्रकाश-शब्द-प्रदर्शनम् (Light and Sound Show) अपि भविष्यति। उत्सवस्य शुभारम्भ-काले नवी-दिल्ली-नगऱ्यात् आगतः ख्यातनाम-गायकः लखवीरसिंहः लक्खा च तस्य सहचराबिः सह भक्तिसंगीतस्य प्रस्तुति करिष्यति। तस्यैव काले आधुनिक-प्रौद्योगिक्याः साहाय्येन सिद्धस्य प्रकाश-शब्द-प्रदर्शनस्य लोकार्पणं भविष्यति।
कार्यक्रमस्य समन्वयकः तथा जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारी आकाशसिंहः उक्तवान् यत् निमाड्-उत्सवस्य द्वितीये दिने २३ नवम्बर इत्यस्मिन् विविधानि लोक-सांस्कृतिक-कार्यक्रमाणि आयोजितानि भविष्यन्ति। अस्मिन् काले बाडमेर-प्रदेशस्य भुट्टेखाँ इत्यनेन सहचराबिः सह मांगणियार-गायनम्, पुरी-नगऱ्यात् चन्द्रमणि-प्रधानेन सह गोटीपुआ-नृत्यम्, बडौदा-प्रदेशस्य विजयभैः राठवा इत्यनेन सह राठ-नृत्यस्य प्रस्तुति च भविष्यति। तस्मिन् दिने निमाडी-कविभिः अपि काव्य-प्रस्तुतयः करिष्यन्ते। निमाडी-कविभ्यः मध्ये मोहन-परमार (खरगोन), दिलीप-काले (महेश्वर), रामशर्मा परिन्द (मनवर), जितेन्द्र-यादव (कसरावद), धनसिंह-सेन (जलकोटा), बिहारी-पाटीदार-ग्रामवालः (उमियाधाम-करोंदिया) च स्व-स्वरचितानि काव्यानि प्रस्तुत्य करिष्यन्ति। अस्य कवि-सम्मेलनस्य अध्यक्षता पद्मश्री-जगदीश-जोशीलेन करिष्यते।
उत्सवस्य अन्तिमदिने २४ नवम्बर इत्यस्मिन् शास्त्रीय-लोकनृत्य-प्रस्तुतयः भविष्यन्ति। अस्मिन् काले खरगोन-नगऱ्याः गौरी-देशमुखेन समूहेन सह कथक-नृत्यं, खण्डवा-प्रदेशस्य अनुजा-जोशी इत्यनेन समूहेन सह गणगौर-नृत्यम्, खण्डवा-प्रदेशस्य रामदास-साकल्लेन च समूहेन सह काठी-नृत्यस्य प्रस्तुति करिष्यते। तस्मिन् दिने राष्ट्रियकविसम्मेलनम् अपि भविष्यति, यस्मिन् राष्ट्रियकवयः सुदीप–भोला, डॉ. शंभूसिंह–मनहर, भुवन–मोहिनी, नरेन्द्रश्रीवास्तव–अटल तथा रामभदावर ‘ओज’ इत्येते काव्यपाठं करिष्यन्ति। कार्यक्रमस्य सूत्रधारः बुद्धिप्रकाश–दाधीचः भविष्यति।
उत्सवे सांस्कृतिक-कार्यक्रमैः सह विविधाः प्रतियोगिताः अपि आयोजयिष्यन्ते। प्रथमदिने उत्कृष्ट-विद्यालयात् आरभ्य घाटं प्रति रैली निर्गमिष्यति। तस्मिन् दिने उत्कृष्ट-विद्यालये क्रीडा–कबड्डी–प्रतियोगिता च, अहिल्या–घाटे सायं त्रयः-वदनात् पञ्च–वदनपर्यन्तं नौका–अलंकरण–प्रतियोगिता च भविष्यति। २३ नवम्बर-दिने प्रातः नववादने उत्कृष्ट–विद्यालये मल्ल–प्रतियोगिता, मध्याह्ने द्वादशवादनात् त्रिवादनपर्यन्तं अहिल्या–दुर्गे मेहन्दी–प्रतियोगिता च भविष्यति। २४ नवम्बर-दिने मध्याह्ने द्विवादनात् त्रिवादनपर्यन्तं अहिल्या–दुर्गे रंगोली–प्रतियोगिता आयोजिता भविष्यति।
प्रकाशशब्द–प्रदर्शनम् — महेश्वरस्य वैभवस्य आधुनिक-अवलोकनम्
अहिल्या–घाटे प्रकाश–शब्द–प्रदर्शनम् उत्सवस्य शुभारम्भ-काले लोकार्पितं भविष्यति। एतत् प्रदर्शनम् पर्यटन-विभागेन ६३२.७४ लक्ष-रूप्यकाणां व्ययेन मैसर्स–मैजिकल–थियेटर–दिल्ली इत्यनेन संस्थेन निर्मापितम्। संस्था आगामी पञ्चवर्षपर्यन्तं प्रदर्शनस्य संचालनं संधारणं च करिष्यति। जनसम्पर्क–अधिकारी जकिया–रूही ने उक्तवती यत् अस्य प्रदर्शनस्य माध्यमेन महेश्वर-नगरस्य ऐतिहासिक-वैभवस्य, मा-नर्मदा-नद्याः कथायाः, लोकमाता देवी-अहिल्यायाः गौरवपूर्ण-इतिहासस्य च परिचयः प्रदानः भविष्यति। कार्यक्रमे अत्याधुनिक-त्रिमिती–प्रोजेक्शन–म्यापिङ्, मूविङ्–हेड्–लाइट्स्, लेजर–प्रकाश–प्रणाली च सह आधुनिक–ध्वनि–प्रणाली उपयुज्यते।
तेन उक्तम् यत् देशे अन्यत्र कस्यापि प्रकाश–शब्द–प्रदर्शने प्रथमवारं हाइड्रोलिक्–टावरः स्थापितः। अस्मिन् प्रदर्शन–व्यवस्थायां ३० सहस्र ल्यूमेन-शक्ति-युक्ताः पैनासोनिक्–प्रोजेक्टरः, 1920×1200 इत्येतत् विशद–रेजोल्यूशनम्, बारहमासी–जेबीएल्–स्पीकराः, सबवूफरयन्त्राणि, मार्टिन–RGBW–प्रकाश–उपकरणानि च प्रयुक्तानि भविष्यन्ति। प्रदर्शने त्रिंशद्-निमेषानां कालावधिः भविष्यति तथा अस्य प्रस्तुतिः हिंदी-आङ्गलभाषयोः निःशुल्कं करिष्यते। अस्य पटकथाया लेखनं अमन-अरोडेन, अन्वेषणं हरीशदुबेने कृतम्। दूरदर्शनस्य प्रसिद्ध–वार्तावाचकः जितेन्द्र-रामप्रकाशः अस्य कथा–सूत्रधारः भविष्यति। कार्यक्रमस्य संगीतं अमित–किल्लम् इत्यस्य कृतम्—सः ‘इण्डियन–ओशियन’ बैंडस्य ड्रमरः, वोकलिस्टः, बहु-वाद्य-विशारदः च अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता