महेश्वरे त्रिदिवसीयः निमाड्-उत्सवः अद्यारभ्यते। अस्मिन् उत्सवे भक्तिसंगीतं मुख्याकर्षणस्य केन्द्रं भविष्यति
खरगोनम्, 22 नवम्बरमासः (हि.स.)। मध्यमप्रदेशस्य खरगोण-जनपदे विद्यमाने ऐतिहासिके महेश्वर-नगरि नरमदा-नद्याः तटे अवस्थिते देवी-अहिल्या-घाटे (दुर्गे) अद्य शनिवासरे सायं सप्तवादने त्रिदिवसीयः निमाड्-उत्सवः २०२५ इत्यस्य भव्यः शुभारम्भः भविष्यति। मध्यमप्रद
महेश्वर का देवी अहिल्या घाट


अहिल्याघाट पर 6.3 करोड़ की लागत से लाइट एंड साउंड शो तैयार


अहिल्याघाट पर शुरू होगा लाइट एंड साउंड शो


खरगोनम्, 22 नवम्बरमासः (हि.स.)। मध्यमप्रदेशस्य खरगोण-जनपदे विद्यमाने ऐतिहासिके महेश्वर-नगरि नरमदा-नद्याः तटे अवस्थिते देवी-अहिल्या-घाटे (दुर्गे) अद्य शनिवासरे सायं सप्तवादने त्रिदिवसीयः निमाड्-उत्सवः २०२५ इत्यस्य भव्यः शुभारम्भः भविष्यति। मध्यमप्रदेश-आदिवासी-लोककला-भाषा-विकास-अकादम्या संस्कृति-परिषद् भोपाल-नगरीया आयोजिते अस्मिन् उत्सवे त्रिदिनानि सांस्कृतिक-प्रस्तुतयः भविष्यन्ति तथा अहिल्या-घाटे प्रकाश-शब्द-प्रदर्शनम् (Light and Sound Show) अपि भविष्यति। उत्सवस्य शुभारम्भ-काले नवी-दिल्ली-नगऱ्यात् आगतः ख्यातनाम-गायकः लखवीरसिंहः लक्खा च तस्य सहचराबिः सह भक्तिसंगीतस्य प्रस्तुति करिष्यति। तस्यैव काले आधुनिक-प्रौद्योगिक्याः साहाय्येन सिद्धस्य प्रकाश-शब्द-प्रदर्शनस्य लोकार्पणं भविष्यति।

कार्यक्रमस्य समन्वयकः तथा जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारी आकाशसिंहः उक्तवान् यत् निमाड्-उत्सवस्य द्वितीये दिने २३ नवम्बर इत्यस्मिन् विविधानि लोक-सांस्कृतिक-कार्यक्रमाणि आयोजितानि भविष्यन्ति। अस्मिन् काले बाडमेर-प्रदेशस्य भुट्टेखाँ इत्यनेन सहचराबिः सह मांगणियार-गायनम्, पुरी-नगऱ्यात् चन्द्रमणि-प्रधानेन सह गोटीपुआ-नृत्यम्, बडौदा-प्रदेशस्य विजयभैः राठवा इत्यनेन सह राठ-नृत्यस्य प्रस्तुति च भविष्यति। तस्मिन् दिने निमाडी-कविभिः अपि काव्य-प्रस्तुतयः करिष्यन्ते। निमाडी-कविभ्यः मध्ये मोहन-परमार (खरगोन), दिलीप-काले (महेश्वर), रामशर्मा परिन्द (मनवर), जितेन्द्र-यादव (कसरावद), धनसिंह-सेन (जलकोटा), बिहारी-पाटीदार-ग्रामवालः (उमियाधाम-करोंदिया) च स्व-स्वरचितानि काव्यानि प्रस्तुत्य करिष्यन्ति। अस्य कवि-सम्मेलनस्य अध्यक्षता पद्मश्री-जगदीश-जोशीलेन करिष्यते।

उत्सवस्य अन्तिमदिने २४ नवम्बर इत्यस्मिन् शास्त्रीय-लोकनृत्य-प्रस्तुतयः भविष्यन्ति। अस्मिन् काले खरगोन-नगऱ्याः गौरी-देशमुखेन समूहेन सह कथक-नृत्यं, खण्डवा-प्रदेशस्य अनुजा-जोशी इत्यनेन समूहेन सह गणगौर-नृत्यम्, खण्डवा-प्रदेशस्य रामदास-साकल्लेन च समूहेन सह काठी-नृत्यस्य प्रस्तुति करिष्यते। तस्मिन् दिने राष्ट्रियकविसम्मेलनम् अपि भविष्यति, यस्मिन् राष्ट्रियकवयः सुदीप–भोला, डॉ. शंभूसिंह–मनहर, भुवन–मोहिनी, नरेन्द्रश्रीवास्तव–अटल तथा रामभदावर ‘ओज’ इत्येते काव्यपाठं करिष्यन्ति। कार्यक्रमस्य सूत्रधारः बुद्धिप्रकाश–दाधीचः भविष्यति।

उत्सवे सांस्कृतिक-कार्यक्रमैः सह विविधाः प्रतियोगिताः अपि आयोजयिष्यन्ते। प्रथमदिने उत्कृष्ट-विद्यालयात् आरभ्य घाटं प्रति रैली निर्गमिष्यति। तस्मिन् दिने उत्कृष्ट-विद्यालये क्रीडा–कबड्डी–प्रतियोगिता च, अहिल्या–घाटे सायं त्रयः-वदनात् पञ्च–वदनपर्यन्तं नौका–अलंकरण–प्रतियोगिता च भविष्यति। २३ नवम्बर-दिने प्रातः नववादने उत्कृष्ट–विद्यालये मल्ल–प्रतियोगिता, मध्याह्ने द्वादशवादनात् त्रिवादनपर्यन्तं अहिल्या–दुर्गे मेहन्दी–प्रतियोगिता च भविष्यति। २४ नवम्बर-दिने मध्याह्ने द्विवादनात् त्रिवादनपर्यन्तं अहिल्या–दुर्गे रंगोली–प्रतियोगिता आयोजिता भविष्यति।

प्रकाशशब्द–प्रदर्शनम् — महेश्वरस्य वैभवस्य आधुनिक-अवलोकनम्

अहिल्या–घाटे प्रकाश–शब्द–प्रदर्शनम् उत्सवस्य शुभारम्भ-काले लोकार्पितं भविष्यति। एतत् प्रदर्शनम् पर्यटन-विभागेन ६३२.७४ लक्ष-रूप्यकाणां व्ययेन मैसर्स–मैजिकल–थियेटर–दिल्ली इत्यनेन संस्थेन निर्मापितम्। संस्था आगामी पञ्चवर्षपर्यन्तं प्रदर्शनस्य संचालनं संधारणं च करिष्यति। जनसम्पर्क–अधिकारी जकिया–रूही ने उक्तवती यत् अस्य प्रदर्शनस्य माध्यमेन महेश्वर-नगरस्य ऐतिहासिक-वैभवस्य, मा-नर्मदा-नद्याः कथायाः, लोकमाता देवी-अहिल्यायाः गौरवपूर्ण-इतिहासस्य च परिचयः प्रदानः भविष्यति। कार्यक्रमे अत्याधुनिक-त्रिमिती–प्रोजेक्शन–म्यापिङ्, मूविङ्–हेड्–लाइट्स्, लेजर–प्रकाश–प्रणाली च सह आधुनिक–ध्वनि–प्रणाली उपयुज्यते।

तेन उक्तम् यत् देशे अन्यत्र कस्यापि प्रकाश–शब्द–प्रदर्शने प्रथमवारं हाइड्रोलिक्–टावरः स्थापितः। अस्मिन् प्रदर्शन–व्यवस्थायां ३० सहस्र ल्यूमेन-शक्ति-युक्ताः पैनासोनिक्–प्रोजेक्टरः, 1920×1200 इत्येतत् विशद–रेजोल्यूशनम्, बारहमासी–जेबीएल्–स्पीकराः, सबवूफरयन्त्राणि, मार्टिन–RGBW–प्रकाश–उपकरणानि च प्रयुक्तानि भविष्यन्ति। प्रदर्शने त्रिंशद्-निमेषानां कालावधिः भविष्यति तथा अस्य प्रस्तुतिः हिंदी-आङ्गलभाषयोः निःशुल्कं करिष्यते। अस्य पटकथाया लेखनं अमन-अरोडेन, अन्वेषणं हरीशदुबेने कृतम्। दूरदर्शनस्य प्रसिद्ध–वार्तावाचकः जितेन्द्र-रामप्रकाशः अस्य कथा–सूत्रधारः भविष्यति। कार्यक्रमस्य संगीतं अमित–किल्लम् इत्यस्य कृतम्—सः ‘इण्डियन–ओशियन’ बैंडस्य ड्रमरः, वोकलिस्टः, बहु-वाद्य-विशारदः च अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता