Enter your Email Address to subscribe to our newsletters

कठुआ, 22 नवंबरमासः (हि.स.)।कथुआ-नगरस्य शासकीयमहाविद्यालये भूगोलस्य स्नातकोत्तरविभागेन २०२५ तमस्य वर्षस्य नवम्बर्-मासस्य २२ दिनाङ्के भू-स्थानिक-आँकडा-संसाधनं, एकीकृत-स्थानिक-विश्लेषणं च इति विषये एकदिवसीय-हस्त-कार्यशालायाः आयोजनं कृतम्
कार्यक्रमस्य आयोजनं प्राचार्य डॉ. सवि बहलस्य मार्गदर्शने कृतम्। कार्यक्रमस्य औपचारिकं उद्घाटनं गृहविज्ञानविभागस्य प्रमुखेन प्राध्यापक नीलमभगतेन सहभागिनां सम्बोधनं कृत्वा भूगोलविभागाय अस्य प्रौद्योगिकीप्रधानस्य प्रशिक्षणकार्यक्रमस्य आयोजनार्थं अभिनन्दनं कृतम्। स्वसम्बोधने सा भूगोलविभागं महाविद्यालयस्य प्रतिष्ठिततमेषु शैक्षणिकदृष्ट्या च जीवन्तं यूनिट् इति वर्णितवती, कौशल-आधारित-शिक्षायां महत्त्वपूर्णं योगदानं दत्तवती
भूगोल विभागाध्यक्ष प्रो पवन कुमारः स्वागत भाषणमकरोत्। सः विभागस्य शैक्षणिकसाधनानां प्रकाशनं कृत्वा गर्वेण अवदत् यत् अनेके पूर्वविद्यार्थिनः सर्वकारीयनिजीक्षेत्रेषु विविधपदेषु कार्यरताः सन्ति।
पारम्परिकदीपप्रकाशसमारोहेण कार्यशालायाः आरम्भः अभवत् । कार्यक्रमस्य संचालनं तृतीयसत्रस्य पीजी भूगोलस्य छात्राः तानिया, सजस्वी च कृतवन्तः, येन कार्यक्रमस्य कुशलतापूर्वकं समन्वयः कृतः। तकनीकी सत्रस्य संचालनं जीडीसी बिलावरस्य सहायकप्रोफेसरः डॉ. अमरीकसिंहः, जीडीसी कथुआयाः सहायकप्रोफेसरः डॉ. रोहितसिंहः च कृतवन्तः। उभौ वक्तारौ भूस्थानिकदत्तांशपूर्वसंसाधनं, एकीकरणप्रविधिः, स्थानिकविश्लेषणसाधनं च विषये गहनप्रदर्शनानि प्रस्तुतवन्तौ, येन प्रतिभागिभ्यः जीआईएसस्य दूरसंवेदनकार्यप्रवाहस्य च हस्तगतः अनुभवः प्रदत्तः विभागस्य प्रायः ५०-६० स्नातकस्नातकोत्तरछात्राः सक्रियरूपेण भागं गृहीत्वा हस्तगतव्यायामानां माध्यमेन स्वस्य तकनीकीदक्षतां वर्धितवन्तः। अन्ते भूगोल विभागस्य सहायक प्राध्यापकः प्रोफेसर जगदीश लालः औपचारिक धन्यवाद ज्ञापनमकरोत्।
---------------
हिन्दुस्थान समाचार