Enter your Email Address to subscribe to our newsletters

जोहान्सबर्गः, 22 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी–महाशयः जी-20 शिखर सम्मेलनस्य प्रथम सत्रे वैश्विक विकासस्य मानदण्डेषु पुनर्विचारस्य आवश्यकता उद्घोषयन्तः, उक्तवन्तः यत् जगति तादृशं आदर्शं स्वीकरोति यत्र व्यक्ति, समाज च प्रकृतिः च एकस्मिनैकस्मिन् सम्यक् ध्यानेन धार्यते।
प्रधानमन्त्री मोदी–महाशयः वैश्विक–स्वास्थ्य सुरक्षा सम्बन्धि “G20 ग्लोबल हेल्थकेयर रिस्पॉन्स टीम” संस्थापनस्य प्रस्तावं अपि प्रस्थापयन्तः। ते ड्रग तस्करी, विशेषतः फेंटानाइलादीनां अतीव घातक द्रव्यानां प्रसारे गभीरं चिन्तनं व्यक्तवन्तः।
सैः दक्षिण अफ्रिकायां जोहान्सबर्ग इत्यस्मिन् आयोजिते जी-20 शिखर सम्मेलनस्य प्रथम सत्रे भाष्यमाने उक्तवन्तः यत् दक्षिण अफ्रिकायाः अध्यक्षत्वे कुशलं प्रवासनम्, पर्यटनम्, खाद्य सुरक्षा, कृत्रिम बुद्धिमत्ता, डिजिटल अर्थव्यवस्था, नवाचारः, महिला सशक्तीकरणञ्च इत्यादिषु विषयेषु प्रभावी क्रिया अभवन्। सः उद्घोषयन्तः यत् नूतन-दिल्लीमध्ये सम्पन्ने जी-20 सम्मेलनस्य प्रारम्भाः ऐतिहासिकाः पङ्क्तयः एतस्मिन सत्रे अनुवर्धिताः। सः दक्षिण अफ्रिकायाः राष्ट्रपतिं सिरिल रामाफोसां सम्मेलने सफल आयोजनाय अभिनन्दितवान्।
प्रधानमन्त्री मोदी–महाशयः उक्तवन्तः यत् यावत् विकासमानदण्डेषु कार्यं जातं ततः जातं जनसमूहः संसाधनात् दूरं स्थातुं प्राप्तः तथा प्रकृत्याः अत्यधिकं दोहनं जातं यः प्रभावः विशेषतः अफ्रिकायाम् अनुभवितः। ते उक्तवन्तः यत् भारतस्य सभ्यतागत चिन्तनम् समग्रमानवतावादः जगति सम्यक् विकासमार्गं दर्शयितुं शक्नोति।
प्रधानमन्त्री मोदी–महाशयः जी-20 अन्तर्गत वैश्विक पारंपरिकज्ञान–संग्रहस्य प्रस्तावं अपि प्रस्थापयन्तः। ते उक्तवन्तः यत् भारतस्य भारतीयज्ञानप्रणाली एषा वैश्विकमञ्चस्य आधारशिला भूत्वा विश्वस्य परंपरागतं तथा प्रकृति-संतुलितं जीवनपद्धतिं आगामिनि पीढ्यां प्रति प्रेषयितुं शक्नोति।
प्रधानमन्त्री मोदी–महाशयः अफ्रिकायाः विकासं वैश्विकहिताय उपयुक्तम् इति मन्यन्ते। ते जी-20 अफ्रिका कौशल संवर्धक पहलां प्रस्तुतवन्तः। अस्याः योजनायाः अन्तर्गत “प्रशिक्षकं प्रशिक्षयन्तः प्रशिक्षकः” इत्यस्य आदर्शे आगामी दशवर्षेषु दशलक्षं प्रमाणितप्रशिक्षकान् उत्पादयितुम् लक्ष्यं स्थापयितम्। एते प्रशिक्षकाः अनन्तरं करोडयोः युवानाम् कौशलप्रदानं करिष्यन्ति।
वैश्विक–स्वास्थ्य आपदाः तथा प्राकृतिक आपदाः प्रबंधनाय प्रधानमंत्री जी–20 वैश्विक स्वास्थ्यसेवा–प्रतिक्रिया–दलस्य निर्माणस्य सुझावं दत्तवन्तः। अस्मिन् दलि सदस्य-देशेषु प्रशिक्षितः चिकित्सकः भविष्यति यः संकटे त्वरितं तैनातः भविष्यति।
प्रधानमन्त्री मोदी–महाशयः नशीले पदार्थानां तस्करीं, विशेषतः फेंटानाइलादीनां घातक द्रव्यानां वैश्विकसुरक्षायाः लिए गंभीरं खतरा इति उद्घोषयन्तः जी-20 अन्तर्गत ड्रग–आतंकविरोधी गठजोड़स्य प्रस्तावं अपि प्रस्तुतवन्तः। ते उक्तवन्तः यत् वित्त, शासन तथा सुरक्षा–साधनानि एकस्मिन मञ्चे संयोज्य एव एषां वैश्विकसंकटानां प्रभावी प्रतिकारः साध्यते।
प्रधानमन्त्री मोदी–महाशयः भारत–अफ्रिका ऐक्यं सदा दृढं इति उल्लिखितवन्तः। नवदेहली जी-20 सम्मेलनमध्ये अफ्रीकी संघस्य स्थायी-सदस्यत्वं ऐतिहासिकः निर्णयः इत्यभवन्। ते वैश्विक संस्थासु वैश्विक-दक्षिणस्य स्वरं अधिकोन्नतं कर्तुं विशेषं बलं प्रदर्शयितुम् उत्साहितवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता