राहुलः गाँधी विषयशून्यराजनैतिकाय अभिशप्तः - केशवप्रसाद-मौर्यः
लखनऊनगरम्, 22 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः अवदत् यत् काँग्रेस्–दलेन सह अस्याः धरोहररूपेण प्रसिद्धः राहुलगान्धी इदानीं विषयशून्यायाः राजनीतिायेव अभिशप्तः जातः। “मोहब्बतस्य दुकान” ना
केशव प्रसाद मौर्य


लखनऊनगरम्, 22 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः अवदत् यत् काँग्रेस्–दलेन सह अस्याः धरोहररूपेण प्रसिद्धः राहुलगान्धी इदानीं विषयशून्यायाः राजनीतिायेव अभिशप्तः जातः। “मोहब्बतस्य दुकान” नाम्ना प्रसिद्धं तेषां नीतिरूपकं दिवालियं जातम्। सः अवदत् यत् संविधानं मस्तके स्थापयित्वा केवलं प्रदर्शनं कृत्वा किमपि न लब्धम्, यतः सर्वेषां भारतीयानां हृदये संविधानस्य प्रति स्वाभाविकं गाढं च श्रद्धाभावः वर्तते।केशवप्रसादमौर्येण स्वस्य सामाजिकसंजाल–माध्यमे ‘एक्स्’ इति नामधेये शनिवासरे लिखितम्— गहनमतदाता पुनर्निरीक्षणम् (SIR) इत्यस्य विषयः यः बिहारराज्ये काँग्रेस्, राजद्, सपादलेभ्यः सह समग्रविपक्षाय दर्पणवत् स्थितः, तस्मात् अपि एते दलाः किमपि शिक्षां ग्रहीतुं न इच्छन्ति इति दृश्यते। सः उक्तवान् यत् यथा राहु-केतु इति खगोलग्रहतत्त्वे निरन्तरं कपोलेषु मंडरतः, एवं राजनैतिकदुर्वृत्तयः तेषां शीर्षे सदैव भ्रमरन्ति इव दृश्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता