राष्ट्र निर्माणे आध्यात्मिक संस्थानां महती भूमिका : राष्ट्रपतिः मुर्मुः
पुट्टपर्थी, 22 नवंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मूः अवदत् यत् राष्ट्रं प्रथमं इति भावनायाः सह कार्यं कुर्वन्तः आध्यात्मिकाः सेवासंस्थाः देशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहितुं शक्नुवन्ति। सा शनिवासरे पुट्टपार्थिनगरे श्रीसत्यसाईंब
राष्ट्रपति द्रौपदी मुर्मु शनिवार को पुट्टपर्थी में श्री सत्य साई बाबा की जन्म शताब्दी समारोह को संबोधित करते हुए


पुट्टपर्थी, 22 नवंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मूः अवदत् यत् राष्ट्रं प्रथमं इति भावनायाः सह कार्यं कुर्वन्तः आध्यात्मिकाः सेवासंस्थाः देशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहितुं शक्नुवन्ति। सा शनिवासरे पुट्टपार्थिनगरे श्रीसत्यसाईंबाबायाः जन्मशताब्दीसमारोहस्य विशेषसत्रं सम्बोधयति स्म।

राष्ट्रपतिः अवदत् यत् राष्ट्रनिर्माणे आध्यात्मिकसङ्गठनानां भूमिका महत्त्वपूर्णा अस्ति। सा अवदत् यत् समाजकल्याणं, निस्वार्थसेवा, मानवमूल्यानां प्रचारः च राष्ट्रस्य कृते दृढं आधारं प्रददाति, आध्यात्मिकसंस्थाः अस्मिन् दिशि निरन्तरं प्रशंसनीयं कार्यं कुर्वन्ति इति

सा अवदत् यत् प्राचीनकालात् एव साधवः ऋषयश्च समाजं सम्यक् दिशि मार्गदर्शनं कृतवन्तः, श्री सत्यसाईंबाबा सेवा ईश्वरस्य सेवा इति मार्गं अनुसृत्य निःस्वार्थसेवाम् अध्यात्मेन सह संयोजयति स्म। सर्वं प्रेम कुरुत, सर्वेषां सेवां कुरुत सदैव साहाय्यं मा कुरुत, कदापि आहतं न कुर्वन्तु इति तस्य सन्देशः विश्वव्यापी कोटिजनानाम् प्रेरणादायी भवति ।

सः अवदत् यत् श्री सत्यसाईं केन्द्रीयन्यासेन निःशुल्कशिक्षा, स्वास्थ्यसेवा, पेयजलप्रदायः इत्यादयः उपक्रमाः बाबायाः दृष्टेः परिणामाः सन्ति, एताः सेवाः समाजं सुदृढां कुर्वन्ति। राष्ट्रपतिः अवदत् यत् जीवनस्य सरलीकरणाय सर्वकारः अनेकानि पदानि गृह्णाति तथा च सर्वेषां धार्मिकसंस्थाः, गैरसरकारीसंस्थाः, निजीक्षेत्रं, नागरिकाः च अस्मिन् प्रयासे सहकार्यं कुर्वन्तु।

जन्मशताब्दीवर्षं मानवतायाः, शान्तिस्य, सेवायाः च संकल्पान् स्वीकुर्वितुं अवसरः इति वर्णयन् राष्ट्रपतिः अवदत् यत् सामूहिकप्रयत्नेन एव भारतं २०४७ तमवर्षपर्यन्तं विकसितराष्ट्रं भवितुम् अर्हति।

---------------

हिन्दुस्थान समाचार