Enter your Email Address to subscribe to our newsletters



खड़गपुरम्, 22 नवंबरमासः (हि.स.)।
आईआईटी खड़गपुरे ‘स्कोप 2.0’ विज्ञान–सञ्चार, आउटरीच च पब्लिक एंगेजमेंट राष्ट्रीय कार्यशाला सफलता–पूर्वक समाप्ता। खड़गपुरे स्थित भारतीय–प्रौद्योगिकी–संस्थान (IIT खड़गपुर) मध्ये शिक्षामंत्रालयस्य, भारत–सर्वकारस्य, मालवीयमिशनशिक्षकप्रशिक्षणकार्यक्रमान्तर्गतम् पञ्चदिवसीयराष्ट्रियकार्यशाला “स्कोप 2.0 – साइंस कम्युनिकेशन, आउटरीच एवं पब्लिक एंगेजमेंट” सफलता–पूर्वक समाप्ता। अस्य कार्यशालायाः आयोजनं IIT खड़गपुर तथा IIT हैदराबाद द्वारा इंडियन नेशनल यंग एकेडमी ऑफ साइंस सहकारेण कृतम्। कार्यशालायाम् देश–व्यापि विभिन्न केंद्रीयवित्तपोषितप्रौद्योगिकी संस्थानानां ३८ युवा संकायसदस्यानां विज्ञान–सञ्चार कौशलस्य विकासाय सहभागिता अभवत्।
IIT खड़गपुरे निदेशकः प्रो. सुमन चक्रवर्ती “मेकिंग ऑफ ए पेपर – पेपर फैक्ट्री?” विषयक विशेष–संबोधनम् उद्घाट्य वैज्ञानिकानाम् अनुसंधान, संचार च नवाचारस्य संवर्धनं सम्बद्ध प्रेरकविचाराः प्रतिभागिभ्यः आवेदयत्। तस्य संबोधनम् उत्साह–ऊर्जायाः स्रोतः अभवत्।
गार्गी सभागारे आयोजिते उद्घाटन–समारोहमध्ये शिक्षामंत्रालयस्य MMTTP निदेशकः देवेंद्र कुमार शर्मा, IIT खड़गपुरे डीन (बायोसायंस एवं बायोटेक्नोलॉजी) प्रो. रामकृष्ण सेन, कार्यशाला कन्वीनर डॉ. निशांत चक्रवर्ती, IIT हैदराबादे प्रो. चंद्रशेखर शर्मा च अन्यः अकादमिक–निती–विशेषज्ञाः विज्ञान–सञ्चारस्य सुदृढीकरणं तथा भारतीय–ज्ञान–परिस्थितिकेः मजबूतीकरणस्य महत्त्वं प्रकाशयन्तः उपस्थिताः।कार्यशालायाः प्रथम दिने BODH–शक्ति संचार–मॉड्यूलः आयोजितः, यः डॉ. वेदा कृष्णन, डॉ. पूजा देवी, डॉ. श्रीपर्णा चटर्जी, प्रो. चंद्रशेखर शर्मा च संयुक्त–संचालनं कृतवन्तः। अस्मिन प्रशिक्षणे प्रतिभागिभ्यः प्रभावी–वैज्ञानिक–अभिव्यक्तेः सिद्धान्ताः—एलिवेटर पिच्, पीयर ट्रांसलेशन, साइंस स्टोरीटेलिंग च—परिचिताः कृताः।
आगामी चतुर्दिनानि प्रतिभागिभ्यः विज्ञान–सञ्चार, पत्रकारिता, शोध–प्रकाशन, मीडिया–एंगेजमेंट, शोध–नैतिकता, पेटेंट–ड्राफ्टिंग तथा विज्ञाने कृत्रिम–बुद्धिमत्तायाः नवीनभूमिका इत्यादिषु विषयेषु विशेषज्ञसत्राणि आयोज्यन्ते। अस्मिनां सत्रेः राष्ट्रियस्तरे विज्ञान–सञ्चारकाः एनडीटीवी–साइंस एडिटर पल्लव बागला, वरिष्ठ विज्ञानपत्रकारः प्रसादरविंद्रन, डॉ. मनोजकुमारपाटरैया, डॉ. मेहर वान, डॉ. रोहिणी किट्टुरे, टी. वी. पद्मा, डॉ. कुतुबुद्दीन मोल्ला, डॉ. सोमदत्ता करक, डॉ. निमिष कपूर च आदी तेषां विशेषज्ञता प्रतिभागिभ्यः प्रदर्शयन्तः।
प्रतिभागिनः IIT खड़गपुरे विभिन्न अनुसंधान–संकायानां प्रयोगशालानां च भ्रमणं कृत्वा संस्थानस्य वैज्ञानिक–परम्परां तथा वर्तमान–अनुसंधानगतिविधीनां अवगाहनं कृतवन्तः।कार्यशालायाः समापनं प्रमाणपत्र–वितरण–समारोहेन कृतम्, यस्मिन् प्रतिभागिनां सक्रिय–भागीदारी तथा प्रशिक्षणस्य सफल–पूर्णता सराह्य अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता