Enter your Email Address to subscribe to our newsletters

– ३०५ कोटिरूप्यकव्ययेन ८० एम्.एल्.डी. सीवरेज ट्रीटमेंट प्लांट, पम्पिंगस्टेशन इत्यस्य च भूमिपूजनं भविष्यति।
इन्दौरम्, 22 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य जलसंसाधनमन्त्री तुलसीरामसिलावटस्य अविरत-प्रयत्नैः सांवेरविधानसभाक्षेत्रे अद्य शनिवासरे अनेकाः विकासकार्यक्रमाः एकत्र दास्यन्ते। अतः सांवेरविधानसभाक्षेत्रस्य नगरीयनिगमस्य वार्ड् १८–१९, २१, ३५–३६ तथा ७६ इत्येषां पञ्चाशताधिक-वसतिनां, दशाधिक-ग्रामाणां च सार्धत्रिलक्षाधिकनिवासिनां लाभः भविष्यति। अमृत् 2.0 योजनान्तर्गतं ३०५ कोटिरूप्यकव्ययेन ८० एम्.एल्.डी. सीवरेज ट्रीटमेंट प्लांट, पम्पिंगस्टेशन इत्यस्य १७९ कि.मी. दीर्घायाः सीवर्-रेखायाः च निर्माणम् अनुमोदितम्। अस्य भूमिपूजनकार्यक्रमः अद्य प्रातः १० वादने कनाडियाप्रदेशे भविष्यति।
उल्लेखनीयम् यत् मन्त्री सिलावटेन सांवेरविधानसभाक्षेत्रे ड्रेनेज् तथा जलमलनिर्यासस्य समस्याः निराकर्तुं निरन्तरं प्रयत्नाः कृताः। तेषां फलस्वरूपम् एषा विकासोपहारा लब्धा। अस्य परियोजनस्य फलतः सांवेरविधानसभाक्षेत्रस्य वार्ड् १८–१९, २१, ३५–३६ तथा ७६ इत्येषां पञ्चाशताधिक-वसतिनां दशाधिकग्रामाणां च सार्धत्रिलक्षनिवासिनां लाभः भविष्यति। ८० एम्.एल्.डी. अपनालशोधनकेन्द्रं पम्पिंग-स्थानकं च धनखेडिप्रदेशे खाननद्यां निर्मितं भविष्यति। लगभग् १८० कि.मी. दीर्घा सीवर्-रेखा अपि विस्तारिता भविष्यति।
मन्त्री सिलावटेन उक्तम् अमृत् 2.0 योजनान्तर्गत ३०५ कोटिव्ययेन निर्मितेन ८० एम्.एल्.डी. सीवरेज्-ट्रीटमेंट्-प्लान्टेन पम्पिंग्-स्टेशन इत्यनेन १७९ कि.मी. दीर्घया सीवर्-रेखया च सांवेरविधानसभाक्षेत्रस्य वार्ड्सङ्ख्या ७६ अन्तर्गत कनाडियामार्गः, कनाडियाग्रामः, बेगमखेडि, सेवाकुञ्जचिकित्सालयः, गोल्फ्सिटी, बी.आर्. फार्म्, टी.पी.एस.–५, ९, स्नेहजीवपैराडाइज्, गायत्रीपैराडाइज्, तिलकनगर्-बी-एक्स्टेन्शन् इत्यादयः लाभं प्राप्स्यन्ति। तथा वार्ड् १८ अन्तर्गत बरदरी, रेवति, भवरासला, अरविन्दोचिकित्सालयः, कालिन्दी-गोल्ड् इत्यादयः; वार्ड्सङ्ख्या १९ अन्तर्गत नरवल, कांकड्, दुर्गानगरं, कुमेडिग्राम, करोलबाग्, रिद्धिसिद्धिनगरं, प्रीमियमपार्ककालोनी च; वार्ड्सङ्ख्या २१ अन्तर्गत भांग्याग्राम; वार्ड्सङ्ख्या ३४ अन्तर्गत लोहामण्डि; वार्ड्सङ्ख्या ३५ अन्तर्गत त्रिंशदधिक-वसतिः; वार्ड्सङ्ख्या ३६ अन्तर्गत पञ्चदशाधिक-वसतिश्च। धनखेडि, मांगलिया, गारी-पिपलिया, कैलोद्हाला, ढाबलि, इमलीखेडा, बजरंगपालिया, रामपिपलिया, डी.एल्.एफ्. गार्डन्सिटी इत्यादयः दशाधिकग्रामाः अपि अस्य परियोजनस्य लाभं प्राप्स्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता