सिक्किमराज्यपालस्य पौत्री अद्य विवाहबन्धने बध्यते, रणकपुरं वी.आई.पी. केन्द्रं जातम्।
जयपुरम्, २२ नवम्बरमासः (हि.स.)। सिक्किमराज्यस्य राज्यपालस्य ओममाथुरस्य पौत्री कोमला शनिवासरे शुभमुहूर्ते पालीजनपदस्य रणकपुरमार्गे स्थिते लालबाग-अतिथिगृहे मोनितेन सह विवाहबन्धने बध्यते। तस्याः आशिषार्थं गृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः,
रणकपुर के लाल बाग होटल में कड़ी जांच के बाद मिल रही एंट्री।


जयपुरम्, २२ नवम्बरमासः (हि.स.)। सिक्किमराज्यस्य राज्यपालस्य ओममाथुरस्य पौत्री कोमला शनिवासरे शुभमुहूर्ते पालीजनपदस्य रणकपुरमार्गे स्थिते लालबाग-अतिथिगृहे मोनितेन सह विवाहबन्धने बध्यते। तस्याः आशिषार्थं गृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, सिक्किमराजस्थानदेहलीप्रदेशेभ्यः च देशस्य विविधान् भागेभ्यः बहवः प्रमुखराजनीतिकजनः उद्यमिनश्च आगमिष्यन्ति। वी.आई.पी.-आगमनं दृष्ट्वा जनपददंडाधिकारी एल.एन. मन्त्री, एस्.पी. आदर्शसिद्धुः नेतृत्वेन आरक्षकप्रशासनिकामलः अपि सुरक्षाव्यवस्थायां तत्परः स्थितः।

भारतीयजनतापक्षस्य शीर्षनेतृषु अन्तर्भूतः ओममाथुरः पालीजनपदस्य बेडलग्रामस्य (फालना) निवासी अस्ति। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् अपि सिक्किमराज्यपालस्य ओम्प्रकाशमाथुरस्य पौत्र्याः विवाहसमारोहं भागीकरणाय शनिवासरे रणकपुरलालबागरिसॉर्ट् इत्यत्र उदग्रयानेन आगतः। तस्य उदग्रयानः लालबागपरिसरे निर्मिते उदग्रयानस्थले अवतरितः। उपराष्ट्रपति-सी.पी.-राधाकृष्णन् तस्य सह गृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, गुजरातस्य श्रममन्त्री कांतिलाल-अमृतिया, मिजोरमराज्यपालः विजयकुमारसिंहः, छत्तीसगडस्य कौशलविकासमन्त्री गुरुखुशवन्तसाहेबः, शिक्षामन्त्री मदनदिलावरः, उद्योगवाणिज्यराज्यमन्त्री के.के. विष्णोई च सहिताः बहवः प्रमुख-नेतारः वर-वधूं प्रति आशिषदाने आगमिष्यन्ति।

जनपददंडाधिकारी एल.एन. मन्त्रिणा सुरक्षाध्यानं तथा विधिव्यवस्थां समीक्ष्य आदेशः प्रकाशितः कृतः, येन सादडीक्षेत्रस्य लालबाग् रणकपुरमार्गपरिसरस्य समग्रे क्षेत्रे तथा रणकपुरमार्गसादड्याः दशकिलोमीटरक्षेत्रे विमानाणुयन्त्राणां संचालनं पूर्णतः निरुद्धम्। अयं आदेशः २३ नवम्बर्दिनाङ्कपर्यन्तं प्रभावमधिकरिष्यति।रणकपुरपथस्य माना- अतिथिगृहस्य तथा लालबाग-अतिथिगृहस्य समीपे पञ्च हेलीपेडस्थानकाः निर्मिताः, यत्र वी.आई.पी.-अतिथीनां उदग्रयानानि अवतरिष्यन्ति। सुरक्षायै अत्र व्यापकप्रबन्धाः अपि कृताः।सिक्किमराज्यपालस्य परिवारस्य सह बहवः वरिष्ठभाजपानेतारः अपि व्यवस्थां संचालयितुं नियोजिताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani