Enter your Email Address to subscribe to our newsletters



रायपुरम्, 22 नवंबरमासः (हि.स.)। पण्डितः जवाहरलाल् नेहरूस्मृतिचिकित्सीय महाविद्यालये, रायपुरस्य फार्माकोलॉजी तथा माइक्रोबायोलॉजी विभागयोः संयुक्ते तत्वाधानम्, अद्य शनिवासरे, विश्व एण्टिमाइक्रोबियल् रेजिस्टेन्स् (प्रतिरोध) जागरूकता सप्ताहस्य अन्तर्गत विशेषः कार्यक्रमः आयोज्यते।
फार्माकोलॉजी विभागस्य लेक्चर् हाले आयोजिते कार्यक्रमे, चिकित्स महाविद्यालयस्य डीन् डॉ. विवेक् चौधरीणाऽरभत। ते कार्यक्रमे सम्बोधितवन्तः उक्तवन्तः यत् एण्टिबायोटिक् औषधानां तर्कसङ्गत-उपयोगः अत्यन्तं आवश्यकः। यदि रोगप्रतिरोधी अनुचितं वा अनावश्यकं प्रयोगः क्रियते, तर्हि रेजिस्टेन्स् (प्रतिरोध) इत्यस्य जोखिमः वृद्धिं याति। एवं च ते उक्तवन्तः यत् चिकित्सकः निर्दिष्टां औषधिं निर्दिष्टकालपर्यन्तं गृह्णीत, तदा एव औषधेः प्रभावः स्थिरः भवति।
फार्माकोलॉजी विभागाध्यक्षा डॉ. उषा जोशीणि उक्तवन्ति यत् एण्टिमाइक्रोबियल् रेजिस्टेन्स् (एएमआर्) सा स्थिति अस्ति यदा सूक्ष्मजीवाः, यथा–बैक्टेरिया, वायरस्, कवकः च परजीवी, औषधीनां (उदाहरणार्थ–एण्टिबायोटिक्स्) प्रति प्रतिरोधी भवन्ति, यस्मात् संक्रमणस्य उपचारः कठिनः वा असम्भवः भवति। एषा चेतना हेतु एण्टिमाइक्रोबियल् रेजिस्टेन्स् अवेयरनेस् विक् प्रतिवर्षं 18–24 नवम्बर् मध्ये मन्यते। एषा चेतना वृद्धये तथा संक्रमणनियन्त्रणस्य उत्तमविधीनां पालनाय प्रेरयति। डॉ. जोशीणि उक्तवन्ति यत् एण्टिमाइक्रोबियल् स्टीवर्डशिप् एकः समन्वितः कार्यक्रमः अस्ति, यः औषधीनां उचितं उपयोगं प्रवर्धयति, रोगिणां उपचारफलानि सुधारयति, तथा मल्टिड्रग् रेजिस्टेन्स् जीवाणूनां प्रसारं निरोधयति।
एसोसिएट् प्रोफेसर् डॉ. शिखा जायसवाल् एण्टिमाइक्रोबियल् रेजिस्टेन्स् कारणानि च तस्य प्रतिरोधस्य उपायान् विवृणुयात्। माइक्रोबायोलॉजी विभागात् डॉ. रूपम् गहलोत् एण्टिमाइक्रोबियल् रेजिस्टेन्स् वैश्विकभारं विवृणुयात्। ते उक्तवन्तः यत् समये प्रयत्नः न कृतः चेत् स्थिति अधिकं गंभीरं भविष्यति। तेन सह एण्टिबायोटिक् विकासयात्रायाः संक्षिप्तविवरणम् अपि प्रदत्तम्।
कार्यक्रमे डॉ. ओंकार् खण्डवाल्, डॉ. शुभ्रा अग्रवाल्, डॉ. नेहा श्रीवास्तव्, डॉ. मायाराम्टेके, डॉ. संदीप् अग्रवालः, पीजी डॉक्टराः च, विविधकक्षायाः २५० छात्राः छात्राः च उपस्थिताः आसन्। कार्यक्रमस्य अन्ते, रोगाप्रतिरोधी सीमितं च तर्कसङ्गतं उपयोगं प्रवर्धयितुं सर्वे प्रतिभागिनः शपथं समर्पितवन्तः। एवं च चिकित्सछात्राणां कृते पोस्टर् प्रतियोगिता, क्विज् प्रतियोगिता तथा स्लोगन् प्रतियोगिता आयोजिता, या पुरस्कारवितरणेन समाप्ता।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता