त्रियुगीनारायण-मन्दिरे विवाहार्थं फरवरी-मार्चमासयोः पञ्जीकरणं भवति
देहरादूनम्, 22 नवम्बरमासः (हि.स.)। हिमालयस्य पादप्रदेशे स्थितं दिव्यं पवित्रं च तीर्थस्थानं त्रियुगीनारायण-मन्दिरं पार्वती-शिवयोः विवाह-स्थलत्वेन प्रख्यातम्। अत्र बहवः नवयुवक-युवत्यः त्रियुगीनारायणं साक्षिकृत्य विवाहं कर्तुम् आगच्छन्ति। अस्मिन् मन्
मां पार्वती व शिव विवाह का साक्षी त्रियुगीनारायण मंदिर में विवाह बंधन में बंधते युवक-युवतियां।


देहरादूनम्, 22 नवम्बरमासः (हि.स.)। हिमालयस्य पादप्रदेशे स्थितं दिव्यं पवित्रं च तीर्थस्थानं त्रियुगीनारायण-मन्दिरं पार्वती-शिवयोः विवाह-स्थलत्वेन प्रख्यातम्। अत्र बहवः नवयुवक-युवत्यः त्रियुगीनारायणं साक्षिकृत्य विवाहं कर्तुम् आगच्छन्ति। अस्मिन् मन्दिरे विवाहं कर्तुं जनैः फरवरी-मार्च मासयोः विधिवत् पञ्जीकरणं कर्तव्यं भवति। ततः एव विवाहोत्सवस्य समयः निश्चितो भवति।

त्रियुगीनारायण-तीर्थपुरोहित-समितेः अध्यक्षः सच्चिदानन्द-पञ्चपुरी अवदत् यत् शिव-पार्वती-विवाह-स्थले नवयुगलानि विवाहबन्धने बद्धुम् आगच्छन्ति। येषां समिति स्वजनानाम् अनुमत्यनन्तरं पञ्जीकरणं करोति। सः अवदत् यत् पञ्जीकरणानि फाल्गुन-चैत्रयोः शुभमुहूर्तेषु क्रियन्ते। समितेः सचिवः सर्वेशानन्द-भट्टः अवदत् यत् उत्तराखण्ड-सर्वकारापि एतत् स्थलं “वेडिङ्ग्-डेस्टिनेशन” रूपेण विकसितुं इच्छति, किन्तु सोनप्रयाग–त्रियुगीनारायण मार्गस्य दुष्टावस्थया बहवः जनाः अत्र विवाहयोजना न कुर्वन्ति। मार्गस्य परिष्करणाय कोटिशः रूप्यकाणि व्ययितानि, तथापि मार्गस्य स्थिति तथा एवावस्थिताऽस्ति। तदेव न, शौचालयव्यवस्था, स्वच्छताव्यवस्थापनं च उन्नयनम् आवश्यकम्।

त्रियुगीनारायण-मन्दिरस्य धार्मिक-मान्यतापण्डितः सुरेश-शास्त्री अवदन् यत् शास्त्रेषु अस्य मन्दिरस्य उल्लेखः विद्यते। एतत् शिवस्य पवित्रं स्थानम्, यत्र भगवतः वासुदेव-नारायणस्यान्येषां च देवतादेवानां सन्निधौ पार्वती-शिवयोः विवाहः सम्पन्नः। अत्र एव पार्वती देवी गौरीकुण्डे शिवस्य प्रेमलाभाय कठोरतपः कृतवती। अत्र तीनि युगानि–सत्ययुगं, त्रेतायुगं, द्वापरयुगं च–अखंडा धूनी ज्वलति, या दिव्य-विवाहे प्रज्वलिता अग्निः आसीत्, या अद्यापि ज्वलति। तैः उक्तं यत् मन्दिरस्य पुरतः पवित्रं शिलाखण्डम् आधाररूपेण स्थापितम्, या “ब्रह्मशिला” इति प्रसिद्धम्। कथ्यते यत् अस्यां शिलायाम् एव विवाहोत्सवः कृतः। मन्दिरे त्रयः पवित्राः जलकुण्डाः दृढ-धार्मिक-आस्थायुक्ताः—रुद्रकुण्डः, ब्रह्मकुण्डः, विष्णुकुण्डश्च—अद्यापि विद्यमानाः।

हिन्दुस्थान समाचार / अंशु गुप्ता