Enter your Email Address to subscribe to our newsletters

-अमेरिकी-व्यापारिणः रामाराजु-मण्टेनाया कन्या नेत्रा-मण्टेनायाः विवाहः
उदयपुरम्, २२ नवम्बरमासः (हि.स.)। उदयपुरे राजकीयविवाहस्य उत्सवः सम्प्रति चरमावस्थां प्राप्तः। नगरस्य वायुमण्डलं सर्वश्रेष्ठकलाकराणां ज्योतिर्मयतया अतिथीनां चैव सानिध्येन प्रफुल्लितम्। शुक्रवासरस्य सायं तु यथानाटकं तादृशी बॉलीवुड्क्षेत्रस्य चञ्चला आभा एव अत्र झीलानां नगरे अवतीर्णेव। अमेरिकराष्ट्रपतिः डोनाल्ड्-ट्रम्पस्य पुत्रः डोनाल्ड्ट्रम्पजूनियर् स्वप्रेयस्या बेटिना-ऐण्डर्सन-सहितः आगतः, तथा रणवीरसिंहेन सह रंगमञ्चे उत्साहेन नृत्यं कृतवान्। तेषां त्रयाणां मनोहरं नर्तनं दृष्ट्वा उपस्थिताः अतिथयः निरन्तरं करतलः वज्रयन्तः।
एषौ शक्तियुक्तौ दम्पती अमेरिकीव्यापारिणः रामराजुमण्टेनायाः कन्याया नेत्रा-मण्टेनायाः विवाहे सहभागीभावेन उदयपुरम् आगतौ।
23तमे नवम्बरदिनाङ्के संपद्यमानस्य अस्य राजकीयविवाहस्य पूर्वविवाहोत्सवाः शुक्रवासरे आरब्धाः, प्रथमदिवसे एव बॉलीवुड्-कलाकाराः वातावरणं रमणीयं कृतम्। वरुणधवनः, कृतिसेनन्, जैक्लीन्-फर्नाण्डिस्, रणवीर-सिंहः च स्वदेशीयसंगीतकरतलेषु प्रभावशाली प्रदर्शनानि कृतवन्तः। विश्वस्य विविधान् भागेभ्यः आगताः अतिथयः अपि तेषां सह नृत्यन्तः दृश्यन्ते स्म।
बॉलीवुड्-रात्रस्य प्रमुखाकर्षणं आसीत् निर्मातानिर्देशकस्य करणजौहरस्य हास्ययुक्तः वार्ता दृश्यम्। तेन वरं वामसी-गडिराजुं वधूं नेत्रा-मण्टेनां च आमन्त्र्य हस्य-परिहासपूर्णां वार्ताम् अकुर्वत, यया सम्पूर्णा सभा मोहिताभवत्। अतिथयः समयमिदं समग्रं हृष्टचित्ताः स्थिताः।
अत एव, शुक्रवासरस्य रात्रौ उदयपुरविमानपत्तने प्रसिद्धा हॉलीवुड्-दिवा जेनिफर-लोफेज् आगमनेन तारक-तेजः वर्धितम्। लीलापैलेसालये तस्याः पारम्परिकराजस्थानीरीत्या पुष्पवृष्ट्या सत्कारः कृतः। शुक्रवासरे एव ताज्लेकपैलेसस्थाने हरिद्रा नामिका विधिः उत्साहेन संगीतसहितं सम्पन्ना, यत्र अतिथयः पीतवस्त्रैः विभूषिताः नृत्यन्तः गायतश्च आसन्।
अस्य राजकीयविवाहस्य विशेषा ‘हॉलीवुड्-रात्रौ’ सायं शनिवासरे भविष्यति, यत्र जेनिफर-लोफेज् सह पॉप्-स्टार् जस्टिन्-बीबर् अपि प्रस्तुतीं करिष्यतः। उभौ कलाकारौ सिटी-पैलेसस्थालस्य भव्ये माणक-उत्तरणे स्व-स्व प्रस्तुतयः दास्यतः। जस्टिन्-बीबर् उदयपुरम् आगन्तुं सज्जः अस्ति।
अद्य सायं ८ वादने सिटीपैलेस-माणक-उत्तरणे मेहन्दी-भोजनयोः कार्यक्रमः भविष्यति। ततोऽनन्तरं रात्रौ ११:३० वादनात् ताज्-लेक्-पैलेस् च लीला-पैलेस्च द्वयोः स्थलेषु पृथक्-पृथक् आफ्टर्-पार्टी-नाम्नः उत्सवाः भविष्यन्ति, ये रात्रेः दीर्घम् यावत् चलिष्यन्ति।अस्य राजकीयसमारोहस्य मुख्यतमम् आकर्षणं वरपक्ष-समारम्भः च परिक्रमणे च भविष्यन्ति। वरपक्षः सिटी-पैलेसस्थानस्य बृहत्-पालात् निर्गत्य रामेश्वर-घाटम् अगच्छत्। विवाहस्य मुख्य-समारोहः तु २३ नवम्बर् दिनाङ्के पिचोलाऽझीलस्य मध्ये स्थिते जगमन्दिर्-आइलैण्ड्-पैलेसस्थले भविष्यति, यत्र वर-वधु सप्त-परिक्रमाः कृत्वा जीवनसहचरौ भविष्यतः।
हिन्दुस्थान समाचार / Dheeraj Maithani