नव निर्वाचित महापौरो ममदानी इत्यनेन सह मेलने ट्रंपो न्यूयॉर्क सिटी सशक्तीकर्तुं विश्वस्तवान्
वॉशिंगटनम्, 22 नवंबरमासः (हि.स.)।अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः न्यूयॉर्कनगरस्य नवनिर्वाचितस्य मेयरस्य ज़ोहरान् ममदानी च शुक्रवासरे व्हाइट हाउस् इत्यत्र अप्रत्याशितरूपेण संयमितं उष्णं च समागमः अभवत्। समागमस्य अनन्तरं ट्रम्पः न्यूयॉर्कं सुरक्षित
व्हाइट हाउस में अमेरिकी राष्ट्रपति ट्रंप और न्यूयॉर्क के नवनिर्वाचित मेयर ममदानी की मुलाकात


वॉशिंगटनम्, 22 नवंबरमासः (हि.स.)।अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः न्यूयॉर्कनगरस्य नवनिर्वाचितस्य मेयरस्य ज़ोहरान् ममदानी च शुक्रवासरे व्हाइट हाउस् इत्यत्र अप्रत्याशितरूपेण संयमितं उष्णं च समागमः अभवत्। समागमस्य अनन्तरं ट्रम्पः न्यूयॉर्कं सुरक्षितं सशक्तं च कर्तुं ममदानी इत्यस्य समर्थनस्य आश्वासनं दत्तवान्, ममदानी अपि ट्रम्पस्य प्रशंसाम् अकरोत् ।

न्यूयॉर्कनगरस्य नवनिर्वाचितः मेयरः ज़ोहरान् ममदानी अमेरिकीराष्ट्रपतिना डोनाल्ड ट्रम्पेन सह व्हाइट हाउस् इत्यत्र मिलितवान्। समागमस्य अनन्तरं ट्रम्पः अवदत् यत्, न्यूयॉर्कं सुरक्षितं सशक्तं च कर्तुं नवनिर्वाचितस्य मेयरस्य पूर्णतया समर्थनं करिष्यामः इति। ममदानी राष्ट्रपतेः प्रशंसाम् अकरोत् यत् वार्तालापः मतभेदेषु न अपितु न्यूयॉर्कनगरस्य जनानां आवश्यकतासु केन्द्रितः अस्ति।

सामाजिकमाध्यममञ्चे X इत्यत्र वार्तालापस्य छायाचित्रं, भिडियो च साझां कुर्वन् ममदानी लिखितवान् यत्, न्यूयॉर्कनगरस्य श्रमिकाः जनाः पृष्ठतः अवशिष्टाः सन्ति। विश्वस्य सर्वाधिकधनवन्तः नगरे पञ्चसु जनासु एकः $2.90 इत्येव रेलयानस्य बसयानस्य वा भाडा अपि न स्वीकुर्वति। अहं ट्रम्पं न्यवेदितवान् यत् एतान् जनान् पुनः अस्माकं राजनीतिस्य केन्द्रे स्थापयितुं समयः अस्ति।

उल्लेखनीयं यत् नवम्बर्-मासस्य चतुर्थे दिने न्यूयॉर्क-नगरस्य मेयर-निर्वाचनात् एकदिनपूर्वं ट्रम्पः चेतवति स्म यत् यदि ममदानी विजयी भवति तर्हि न्यूयॉर्क-नगरस्य कृते आर्थिक-सामाजिक-आपदः भविष्यति इति ट्रम्पः ममदानी इत्यस्य विजयोत्तरसम्बोधनस्य विषये अपि प्रश्नानाम् उत्तरं दत्तवान्, तत् अति क्रुद्धम् इति उक्तवान्, यदि सः वाशिङ्गटनस्य सम्मानं न दर्शयति तर्हि तस्य सफलतायाः सम्भावना नास्ति इति च अवदत्।

ममदानी यदा ट्रम्पं स्वस्य बृहत्तमः शत्रुः इति उक्तवान् तदा सः अवदत् यत् सः स्वस्य द्वितीयकार्यकाले अवैधप्रवासीनां विरुद्धं कठोरकार्याणि करोति, यदा तु आप्रवासिनः न्यूयॉर्कनगरं तस्य बलं ददति, अधुना नगरस्य नेतृत्वं आप्रवासी भविष्यति इति। ममदानी अवदत् यत् यदि तानाशाहस्य निवारणस्य कोऽपि उपायः अस्ति तर्हि तस्य सत्ताप्राप्त्यर्थं साहाय्यं कुर्वतां परिस्थितीनां एव निराकरणं भविष्यति ।

एतेषां तीक्ष्णानां आदानप्रदानानाम् मध्ये सर्वेषां दृष्टिः शुक्रवासरे व्हाइट हाउस् इत्यत्र आयोजितायां वार्तायां आसीत्। परन्तु अपेक्षायाः विपरीतम् अतीव संयमित-लघु-वातावरणे द्वयोः नेतारयोः वार्तालापस्य समाप्तिः अभवत् ।

---------------

हिन्दुस्थान समाचार